पृष्ठम्:वास्तुविद्या.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशोऽध्यायः । ऊर्ध्वार्गलं पुत्रिकायां वामाग्रं विन्यसेद् बुधः । ऊर्ध्वाग्रामरमां चापि विन्यसेत् तद्वहिः पुनः ॥ १९ ॥ द्वारसूत्रादर्गलार्धमानं नीत्वा च दक्षिणे । विन्यसेदरमां तत्र त्वन्यस्यान्यादशि स्मृतम् ॥ २० ॥ द्वारायामस्य मध्ये तत् कुर्याच्छास्त्रविशारदः । दक्षिणाग्रमधःस्थं तदर्गलं भ्रातरि स्मृतम् ॥ २१ ॥ अरमां चापि विन्यस्य पूर्ववत् कीलवेधतः । दृढीकृत्य यथान्यायं रात्रौ वास्तुबलिं हरेत ॥ २२ ॥ यथोक्तविधिना तत्र वास्तुकर्म समाप्य च । वासोभिर्बहुभिस्तत्र गेहमाच्छादयेत् पुनः ॥ २३ ॥ अथ कर्ता कर्मकारान् सम्यक् तान् पूजयेत् पुनः । अभ्यञ्जनादिकं दत्त्वा स्नातेभ्योऽथ यथोचितम् ॥ २४ ॥ वासांसि चानुलेपं च पुष्पाणि सुरभीणि च । कुण्डलादीनि सर्वाणि सर्वेभ्यश्च यथोचितम् ॥ २५ ॥ दत्त्वा चतुर्विधं चान्नं संयुक्तं षड्सैरपि । दीयतां च यथाशक्ति दीयतां दक्षिणा ततः ॥ २६ ॥ एवं सन्तर्प्य तान् सर्वान् तेभ्यो गेहं प्रगृह्यताम् । स्थपतिः परिगृह्याथ तत्सर्वं दक्षिणादिकम् ॥ २७ ॥ कर्मकारजनैः साकं मन्त्रानेतानुदीरयेत् ॥ २७ ॥ वर्षाम्बुपातादशनिप्रपाता- .. चण्डाच्च वायोरपि चाग्निदाहात् । १. 'श्रा' छ. पाठः. २. 'बुधः ॥' घ. ङ. पाठ:. ३. 'र्तु' ग. पाठः. ७१