पृष्ठम्:वास्तुविद्या.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां अलिन्दतारसदृशं तुलाङ्घ्रयुच्छ्रयमिप्यते । आरूढबाह्योत्तरयोरलिन्दं मध्यमुच्यते ॥ ९ ॥ आरूढोत्तरविस्तारमुत्तरेण समादिकम् । न्यूनं तस्य तु पर्यन्तं चतुष्षष्टयङ्गुलादिकम् ॥ १० ॥ युग्मा ह्येव तुला: कार्या अयुग्माः पयः स्मृताः । तुलोपर्युत्तरं कार्यमारूढं चूलिकान्वितम् ॥ ११ ॥ वंशपादाश्च कर्तव्यास्तेषु वंशं न्यसेत् पुनः । वंशेन कूटौ युज्येतां कीलवेधदृढीकृतौ ॥ १२ ॥ आरोप्यन्तां लुपाः सर्वाः सम्यक् कीलैश्च वेधयेत् । वेधं तु वलयानां च कृत्वा वलयबन्धनम् ॥ १३ ॥ वलयत्रिगुणव्यासं बहलं व्यासपादतः । भूषणादीनि सर्वाणि तुलाया इव कारयेत् ॥ १४ ॥ नीवपट्टि च विन्यस्य पट्टिकाश्चापि विन्यसेत् । प्रत्येकं नीवकोणेषु पारावतमथ न्यसेत् ॥ १५ ॥ नीवसन्ध्यपिधानार्थं लोष्टानां रक्षणाय च । नीत्रयोः कीलवेधैश्च दृढं तं विन्यसेत् पुनः ॥ १६ ॥ सुमुहूर्ते सुनक्षत्रे स्थपतिः पूर्ववत् सुधीः । पिधानं वाससा छन्नमूर्ध्वमारोप्य कीलकैः ॥ १७ ॥ निहत्य वास्या दृढतां कुर्यात् सर्वत्र पनिषु । कुर्यादर्गलविन्यासं सुमुहूर्ते शुभोदये ॥ १८ ॥ ७० १. 'ता' घ. पाठः,