पृष्ठम्:वास्तुविद्या.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चदशोऽध्यायः । शिलया च मृदाप्यथवा तरुणा रचयेथ कुड्यमतीव दृढम् । तदिहोत्तरविस्तरतः सदृशं बहलं कथितं तलिपादियुतम् ॥ १ ॥ स्वोत्सेघदर्शनांशैकहीनमस्तकमेव तत् । कुड्यं कुर्याद् बहिर्भागं स्वान्तर्भागं भवेत् समम् ॥ २ ॥ सुमुहूर्ते सुनक्षत्रे शुक्लपक्षे शुभोदये । स्नातोऽनुलिप्तः स्थपतिः कुर्यात् पञ्चाङ्गभूषणम् ॥ ३ ॥ विप्रेभ्यो दक्षिणां दत्त्वा द्रव्यैः सन्तोष्य तक्षकान् । गणेश्वरं च सम्पूज्य पुण्याहं कारयेत् ततः ॥ ४ ॥ मुहूर्तदक्षिणां दत्त्वा वासोभिश्छन्नमुत्तरम् । कुड्येषु स्थाप्यतां सम्यगथवामिषु विन्यसेत् ॥ ५ ॥ स्वस्तिसूक्तादिकौन् मन्त्रान् प्रजपेत् संस्पृशन् पुनः । संयुज्य चोत्तरैः पश्चात् परितचूलिकां न्यसेत् ॥ ६ ॥ कीलवैधैर्दृढीकृत्य तुलाभिर्योजयेद् बुधः । तुलानां विस्तरं कुर्यादुत्तरेण समादिकम् ॥ ७ ॥ तुलानां भूषणं कुर्यात् सूत्रपट्टिकया सदृक् । पङ्कजान्यत्र युग्मानि पङ्कयोऽयुग्मकाः स्मृताः ॥ ८ ॥ १. 'शतांशै' ग. पाठः. २. 'गं समं भवेत् ' ग. छ. पाठः रे.. ‘कृत्वा वा'ग. पाठः. ४. 'कं सर्व प्र' ग. छ, पाठ: