पृष्ठम्:वास्तुविद्या.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशोऽध्यायः । पट्टिकार्धेन रहितैतावड्यासा च पुत्रिका | वस्वादिसंकृत्यन्तासु संख्यास्त्रेकैकमेव तत् ॥ ९ ॥ कवाटस्य तु बाहल्यं द्वारविस्तारमानतः । रङ्गपादौ च कर्तव्यौ सुवृत्तावग्रमूलयोः ॥ १० ॥ स्त्रबाहल्यसमायामं सार्धं वा मूलपादुकम् । भारबाहल्यसदृशमग्रपादायतं भवेत् ॥ ११ ॥ सार्धं वा द्विगुणं वा स्याद् यथाशोभं यथादृढम् । कवाटयोस्तारसमं भारायाममुदीरितम् ॥ १२ ॥ विस्तारसदृशायामौ पुच्छौ भारस्य कीर्तितौ । भारतारं प्रकर्तव्यं द्वारं प्रति समादिभिः ॥ १३ ॥ समं वा पादहीनं वाप्यर्धे वा बहलं भवेत् । भारतारेऽब्धिसंभक्ते त्रीणि सूत्राणि पातयेत् ॥ १४ ॥ तिर्यक् सूत्रत्रयं कार्य द्वारमध्याप्रयोरपि । आद्यसूत्रयुतिन्यस्तपादकर्किभ्रमेण तु ॥ १५ ॥ खण्डिवृत्तं प्रकर्तव्यं तृतीयात् सूत्रतो बहिः । एवं खण्डित्रयं कार्य निम्नमूलाग्रमध्यमे ॥ १६ ।। निम्नखण्डियुतिर्यत्र तत्र तत्र विचित्रितम् । पर्वमध्यगतं ह्यश्रं परित्याज्यं च शिल्पिभिः ॥ १७ ॥ कार्ये च सुषिरे वृत्ते बहिस्तिर्यक्स्थसूत्रयोः । आद्यसूत्रेबहिर्भागे त्वन्ते चाद्यं पदं भवेत् ॥ १८ ॥ १. 'कीर्तितं शिल्पकोविदैः ।' घ. ङ. पाठः- २. 'नं' ग. पाठः 'स्तराद्यं ' ग. पाठः- ६५