पृष्ठम्:वास्तुविद्या.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां बहलं जन्मतुल्यं स्यात् पादोनं सार्धमेव वा । •वेश्मपुंसः शिरोदेशमपिधानमितीरितम् ॥ ३०३ ॥ इति वास्तुविद्यायां धूलिनिरोधनं नाम द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ कुर्यादवनतं पट्टिकाभिस्त्रिभिः पुनः । साङ्गुलीकरमानाभिस्त्रिभिस्त्र्यश्रं दृढं तथा ॥ १ ॥ बापीं कृत्वा जलैः पूर्णो तस्यां शङ्कुइयं न्यसेत् । तोयोर्ध्वतुल्योन्नतयोस्तयोर्मूर्ध्नोः पद्वयम् ॥ २ ॥ निधाय त्र्यश्रकस्यैतदूर्ध्वाश्रं बद्धलम्बकम् । यंत्राधः पट्टिकायां तत् स्पृशत्यङ्कमथालिखेत् ॥ ३ ॥ तंत्र सूक्ष्मं भवेद् यन्त्रं तेन निम्नादि नीयताम् । सूत्रील्लम्बगतिर्यत्र तन्निम्नं चान्यदुन्नतम् ॥ ४ ॥ पट्टिकान्तेन लम्बस्य संयोगे समभूतलम् । अधिष्ठानस्य चाधस्तादुपपीठं प्रयोजयेत् ॥ ५ ॥ १. 'वा' ग. पाठः. २. 'स्वा' घ. ङ. पाठ:. ३. 'यार्धतु' घ. ङ. पाठ:. ४. 'देशोन्न' ग. पाठः. ५. 'श्राब' ग. रू. पाठः. ६. 'तिर्यक्- 'पट्टयंशलम्बेन संयोगे सूत्रमालि' ग. पाठः. ७. 'एवं कृत्वा ह्यवनतं ते' ग. पाठ.. ८. 'त्रल' ग. पाठः