पृष्ठम्:वास्तुविद्या.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशोऽध्यायः । विस्तारस्य त्रिभागकं कर्णनीववितानतः । पञ्चभागं द्विभागं वा सतभागं त्रिभागिकम् ॥ ४ ॥ नमस्तुभ्यं भगवते पवनायामितौजसे । चराचरा (त्मका) यैतत् सदनं रक्ष वार्मुचः ॥ ५ ॥ स्नातो नवाम्बरालेपः संप्रायैवं सदागतिम् । सन्दध्यादायसैः कीलैर्लुपां प्रति विशुद्धधीः ॥ ६ ॥ अथ वक्ष्यामि संक्षेपाद् धूलिकारोधमुत्तमम् । वायव्ये मण्डपं कुर्यात् प्रासादस्यानुरूपतेः ॥ ७ ॥ तत्र कुण्डं प्रमाणेन कृत्वा चामि प्रणीय च । संस्कृत्य च यथान्यायं पश्चाद्धोमं समाचरेत् ॥ ८ ॥ पर्वतास्त्रेण मनुना सर्पिषैव त्र्यहर्निशम् । पश्चाच्चतुर्थे दिवसे समिदाज्यादिकं क्रमात् ॥ ९ ॥ अष्टोत्तरसहस्रं च प्रत्येकं जुहुयात् ततः । पायसैर्भक्ष्यभोज्याद्यैर्भोजयित्वा द्विजोत्तमान् ॥ १० ॥ चतुर्विंशतिसंख्याकान् भूषणाद्यैश्च तोषयेत् । तेभ्योऽथ दक्षिणां कृत्वा तथा होमं समाप्य च ॥ ११ ॥ तैरेव विप्रमुख्यैश्च सह ता नीत्रपट्टिकाः । प्रक्षाल्य शुद्धतोयेन नालिकेरोदकेन च ॥ १२ ॥ क्षीरेण च तथा कृत्वा चतुर्दिक्षु सुसंस्थिताः । आसिच्य पञ्चगव्येन सम्पाताज्येन सेचयेत् ॥ १३ ॥ १. 'कम् ॥' घ. पाठः २. 'रभेत्' ख. पाठः. 3