पृष्ठम्:वास्तुविद्या.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० वास्तुविद्यायाम् लुपासूत्रायतं यावत् तावत् स्यात् सुषिरायतम् । आयताश्रं तु सुषिरं विकृतीनां ततो भवेत् ॥ २५ ॥ आयतं सुषिरस्यास्य नोर्ध्वाधस्तिर्यगेव हि । उत्तरेण लुपानां तु संयोगो यत्र जायते ॥ २६ ॥ तत्राप्येवं विधातव्ये लम्बसूत्रवितानके । चूलिकानां लुपायोगे तिर्यक् सूत्राणि पातयेत् ॥ २७ लुपानां लम्बसूत्राच्च चूलितिर्यग्गतावपि । २ गमनं विहितं तद्वैद् वलयस्य यथा स्मृतम् ॥ २८ ॥ उत्तरेण लुपानां वै सन्धानं चार्धपाणिकम् । लुपाभिः कूटसन्धानं वेणुपर्वाभिधं भवेत् ॥ २९ ॥ इति वास्तुविद्यायां लुपालक्षणं नाम दशमोऽध्यायः । अथैकादशोऽध्यायः । अथवा मन्दबुद्धीनां क्रियालाघवसिद्धये । निम्नोन्नतविहीनायां फलकायामथालिखेत् ॥ १ ॥ इष्टमानेन तारार्ध वेश्मनः संलिखेद् बुधः । विस्तारार्ध तु वंशोचं शालार्योः प्रायशः स्मृतम् ॥ २ ॥ पाठः, १. ‘भवेत् ।’ घ. पाठः २. 'स्तृ' घ. पाठः. ३. 'च व' घ. 8. 'नां प्रा' क. ग. पाठ:.