पृष्ठम्:वास्तुविद्या.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ वास्तुविद्यायां प्रत्येकं स्वगुणीकृत्य पृथग्वंशकृतौ युतम् । तन्मूलं तु लुपामानमेवं सर्वत्र कल्पयेत् ॥ ७ ॥ उत्तरान्नीवलम्बं यत् तेन तत्रापि कल्पयेत् । प्रमाणमेवं सर्वत्र लुपानां कीर्तितं बुधैः ॥ ८ ॥ तारार्धे खगुणीकृत्य वंशोच्चकृतिसंयुतम् । चूलिकामध्यमात् कीलाद् यद्यदिष्टलुपान्तरम् ॥ ९ ॥ तदपि खगुणीकृत्य तारार्धोच्चकृतं युतम् । तत्तदिष्टलुपायाममिष्टयोगात् प्रकल्पयेत् ॥ १० ॥ ध्वजसूत्रं तु कर्तव्यमामूलाग्रं तु पार्श्वयोः । सूत्रादभ्यन्तरं कार्य चूलिकाव्यासमानतः ॥ ११ ॥ उत्तरान्नीव्र पर्यन्तलुपायामं विचक्षणः । कुर्यान्नेत्रांशतो नीव्राद् वलयं बाणभागतः ॥ १२ ॥ त्रिधा विभक्ते कर्तव्ये विताने पर्वणोईयोः । उत्तराद् वंशमानं यत् पञ्चधा विभजेद् बुधः ॥ १३ ॥ वलयोत्तरयोर्मध्यं कर्तव्यं नेत्रभागतः । रामांशमूर्ध्वतः कार्यमथवा शैलभाजिते ॥ १४ ॥ वलयोत्तरयोर्मध्यं नेत्रं वलययोरपि । रामांशमूर्ध्वतः कार्य *स्थानानि वलयस्य तु ॥ १५ ॥ १. 'जेद् जगत् ।' घ. .* अवनीयानीति शेषः । पाठ..