पृष्ठम्:वास्तुविद्या.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां ऊर्ध्वप तथा द्वाभ्यामष्टाश्रकरणं तु येत् । वेदिकोत्सेधमेवं स्यात् षडंशीकृत्य भागशः ॥ १७ ॥ एकांशं प्रतिपट्टं स्यादंशाभ्यामन्तरी भवेत् । ऊर्ध्वपट्टं तदेकांशमन्तरी कुसुमैर्युता ॥ १८ ॥ वेदिकेयं तु सामान्या कुट्टिमानां प्रकीर्तिता । प्रतिक्रमस्य चोत्सेधे चतुर्विंशतिभाजिते ॥ १९ ॥ त्रिभागं पादुकं विद्यादष्टांशं जगतिर्भवेत् । कैरवं सप्तभागं स्यात् षडंशैः प्रतिरुच्यते ॥ २० ॥ प्रतेरुच्छ्रयमेवं तु दशभागकृते पुनः । त्रिभिः कैरव स्याद् द्वाभ्यां तत्कण्ठपट्टिका ॥ २१ ॥ अन्तरी त्रिभिरंशः स्याद् द्वाभ्यां वाजनमिष्यते । सिंहव्यालगजेन्द्रादिप्रतिलक्षणभूषितम् ॥ २२ ॥ वेदिकों प्रस्तरसमां षडंशीकृत्य भागशः । एकांशं प्रतिपट्टं स्यादंशाभ्यामन्तरी भवेत् ॥ २३ ॥ ऊर्ध्ववाजनमेकांशमंशं तत्पट्टिका भवेत् । ऊर्ध्वपट्टं तदेकांशमन्तरी कुसुमैर्युता ॥ २४ ॥ जन्म द्विभागं वसुतश्च जङ्घा तत्पट्टिकांशेन गलं द्विभागम् । १. 'त' ग, 'यत् । प्रतिक्र' क. ग. पाठ:. २. 'का' क. ख. घ. ३. 'मा' क. ख. घ. ङ. पाठः, ङ. पाठः,