पृष्ठम्:वास्तुविद्या.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां शिलाबद्धमसूरं च सुधामिलितभित्तिकम् । पञ्चैतान्यपि निन्द्यानि दृश्यन्ते नरसद्मनि ॥ ५८ ॥ इति वास्तुविद्यायां शालाविधानं नाम अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ वक्ष्यामि संक्षेपात् पादमानं यथाविधि | उत्तरोपानहोर्मध्यगतमेतत् प्रकीर्तितम् ॥ १ ॥ त्रिकराद्यङ्गुलीषवर्धमानं ततस्ततः । यथाशोभं यथायोग्यं कारयेन्मर्त्यसद्मनि ॥ २ ॥ तन्त्रिभागैकमाद्यंशमंशाभ्यां पादमिष्यते । चतुर्भागैकभागं वा बाणांशैरेकभागकम् ॥ ३ ॥ त्रयोविंशतिसप्तांशमष्टांशं वा मसूरकम् । चतुर्विंशतिसप्तांशैमे कोनविंशदाशुगम् ॥ ४ ॥ त्रयोदशचतुर्भागमष्टादशशरांशकम् । समिद्रसांशमाद्यङ्गं पादं पञ्चदशांशकम् ॥ ५ ॥ त्रयस्त्रिंशति पङ्कथंशस्त्रिंशदष्टांशकं भवेत् । एवमाद्यंशमानानि यथायोगं च कारयेत् ॥ ६ ॥ १. 'रश्च' क. पाठ:. २. 'कं प्र' क. पाठः, ३. 'शं शरांश दशकं भवेत् ॥' घ. ङ., 'शं नरांश त्रितयेऽपि च ॥' ख. पाठः ४. 'ग्यं' क. पाठः.