पृष्ठम्:वास्तुविद्या.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 वास्तुविद्यायां पञ्चकं मर्मसन्धिश्च द्वे द्वे दिक्षु चतुर्ष्वपि । पदमध्यस्थितं मर्म रज्जुभ्यां दोषवर्जितम् ॥ १७ ॥ स्थानान्येतानि वास्तोगृहकरणविधौ पीडयेन्नैव विद्वान् पीडा स्यात् पीडितेषु क्षितिपतिविषय- ब्राह्मणानां पशूनाम् । तत्कर्तुः शिल्पिनां च स्वतनयवनिता- भ्रातृसम्बन्धिनां च यत् तस्मात् स्थानवेधे पृथगपि निहितान् वच्मि दोषान् विभज्य ॥ १८ ॥ मूर्ध्नि वक्रे च कण्ठे च हृदये मरणं भवेत् । विद्धे चोरसि हृद्रोगः पादयोः कलहो भवेत् ॥ १९ ॥ ललाटे भ्रातृहानिः स्याद् वित्तघ्नोऽङ्गुलिपृष्ठयोः । ऊर्वोमृत्युव बन्धूनां पत्नीनाशस्तु वा भवेत् ॥ २० ॥ गुह्यस्थे सुतनाशः स्यादष्टके गर्भविच्युतिः । षट्के च वृद्धिः शत्रूणां चतुष्के वजनक्षयः ॥ २१ ॥ पञ्चके व्याधिरुद्दिष्टस्तस्करेभ्यस्त्रिके भयम् । वर्जयेत् कुड्यमध्ये च नाडीरज्ज्वादिसंगमम् ॥ २२ ॥ उक्तानुक्तं च यत्किञ्चित् प्रमादाद यदि सम्भवेत् । एतानि दोषशान्त्यर्थं निखनेद् वास्तुकर्मणि ॥ २३ ॥ + 'चतसृषु' इति स्यात् ।