पृष्ठम्:वास्तुविद्या.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षष्ठोऽध्यायः । 9 अथातः संप्रवक्ष्ये ऽहमङ्गणस्य तु लक्षणम् । अङ्गणं ध्वजयोनिः स्यान्मुखायामाभिसंयुतम् ॥ १ ॥ पादुकानां बहिर्भागमङ्गनं तद् विदुर्बुधाः । ध्वजः सर्वत्र संपेन्न इति शास्त्रनिदर्शनम् ॥ २ ॥ तत्त्वार्केन्दुवसुद्वारवेश्मकृत्यश्विसागराः । यथायोग्यं च कर्तव्यमजिरस्यायतं तथा ॥ ३ ॥ वेधं तु गृहमध्यानां गोत्रनाशकरं त्यजेत् । प्रादक्षिण्यात् स्वया गत्या महादिग्गतवेश्मसु ॥ ४ ॥ परिहर्तव्य एवायं बुद्धिकौशलशालिभिः । कर्णसूत्रयुतिर्मध्ये न भवेत् कर्णवेश्मनाम् ॥ ५ ॥ अशुभाय भवत्येषा परिहार्या स्वदीर्घतः । रुद्ररन्ध्राद्रिबाणाश्च गत्यगुल्यः क्रमात् स्मृताः ॥ ६ ॥ पदस्य गृहकृत्यंशः सूत्रं स्याद् वेषष्टिके । एकाशीतिपदेऽकशो वस्वंशः शतके पदे ॥ ७ ॥ सूत्रवेधं तु सर्वेषां स्तम्भमध्यादिषु त्यजेत् । मर्मादीनि निषिद्धानि वास्तुकर्मण्यनेकधा || ८ || १. 'दि' क. ख. ग. पाठः. २. 'पूज्य इ' क. ख. ग. पाठः, 'पूर्वादितः' इति शेषः ।