पृष्ठम्:वास्तुविद्या.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ वास्तुविद्यायां | मानुष्यं तत् प्रोक्तं यत्र चतुष्कं पदं भवेदीशे। नैतिकोणचतुष्कं दैविकमुदितं चतुष्पदं खण्डम् ॥ ९ ॥ वायौ कीर्तितमासुरभिति (तद्यथेय)मखण्डं वह्निकोणवेश्म?) पदम्। निन्द्यत्रासुरयास्यौ सङ्गाद्यौ दैवमानुषौ खण्डौ ॥ १०॥ । तत्र चतुष्षष्टिर्वाप्येकाशीतिस्तु वाथ पदशतकम् । तेषु च यत्र रुचिः स्यात् तेन च कुर्याथालयं प्राज्ञः ॥ ११ ॥ वृतिपादस्य तु बहलं कुर्याद् विस्तारबाह्यतः पश्चात् । सौत्रं बहलार्ध यत् तावद् बहलं च कारयेतें तलिमम् ॥ १२ ॥ तत्र च वनं कुयोत् तुर्यथै द्वारगेहसदृशमपि । यहा पलिधं कुर्यात् पाषाणैर्घडभिक्तिसमचतुरम् ॥ १३ ॥ कण्टकशाखाभिर्वा वृतिमथ करभेक्षणाक्षमं कुर्यात् । उत्तममत्र च वनं मध्यममुदितं तथैव पलिघमपि ॥ १४ ॥ । अधमं शाखाघरणं कुयोधेष्वेकमथेसुलभवशात् । आवृत्यन्तर्भागे दिक्षु च वृक्षान् ‘समाधेत् प्राज्ञः ॥ १५ ॥ । पनसः प्राच्यां श्रेष्ठः क्रमुको याम्येऽथ पश्चिमे केरः।

  • सोमें चूतो धन्यो नागस्तत्रैव केसरः प्राच्याम् ॥ १६ ॥

तिन्त्रिण्युदिता यास्ये छत्री श्रेष्ठोऽथ पश्चिमे कथितः । अन्तःसारा वृक्षा यदि सन्ति ह्यन्तरेवं सन्तुं च ते ॥ १७ ॥ १. ‘ीवम्’ ख. पाठः. २. ‘त् । एवं त्रिविधं प्रोक्तं पुरातनैवीम्तुशास्त्रजैः। आ' घ. पाठः२३. ‘च' क. पाठः४. ‘न्त्वपि ते’ क. पाठः

  • अनुदात्तेत्त्वलक्षणस्तछु अनिरयः ।