पृष्ठम्:वास्तुविद्या.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चमोऽध्यायः । चतुःषष्टिपदं कुर्यान्मानुष्येण पदेन वा । मध्ये चतुष्पदं तत्र ब्रह्ममङ्गल्यमण्डपम् ॥ १ ॥ दैविक्यावृतिरेका च पदैर्द्वादशभिः स्मृता । आवृतिः पुनरन्या तु पतिनिपान्विता ॥ २ ॥ तत्र वेश्म प्रकुर्वीत पदसम्मितविस्तरम् । आयामं छिपदं कुर्यात् सो वृतिर्मानुषी स्मृता ॥ ३ ॥ पैशाची सा विनिन्द्या स्यादष्टाविंशत्पदान्विता । आवृतिय तृतीया स्याद् गृहं तत्र न विन्यसेत् ॥ ४ ॥ अथावृतौ तु दैविक्यां मन्दिरं कारयेन्नृणाम् । पदमानसमः स्तारो द्विपदो दर्धि उच्यते ॥ ५ ॥ यावान् गृहस्य विस्तारस्तावान् पादसमुच्छ्रयः । पादोन (सा? चा ) र्धमेवं स्यादुत्तमाधममध्यमम् ॥ ६ ॥ अथवा समचतुरश्रं षोडशपदमेव कल्पयेत् क्षेत्रम् | तत्र च नैऋतनिऋतौ मन्दिरमुदितं च दैविके खण्डे ||७|| निऋतावैशे कुर्यादीशेशानान्तमुत्तमं स्थानम् । मानुष्येऽपि च खण्डे निऋतिपदं वेश्मयोग्यमेव भवेत् ॥ २. 'ति: पैतृकी या' घ. ङ. ४ 'नं तदुत्त' १. 'वास्तुशास्त्रानुसारतः ॥' क. ख. पाठः, पाठ:. ३. 'तत्समं पादमुच्छ्रयम् ।' क्र. ख. ग. पाठ:. ख. ग. पाठः.