पृष्ठम्:वास्तुविद्या.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ वास्तुविद्यायां तस्येशः शिरसि स्थितच नयने सव्ये तथा दक्षिणे पर्जन्यश्च तथोदितिश्च बढ़ने चापः पुनः संस्थितः । भूयस्तस्य च कन्धरे विनिहितः स्यादापवत्सस्तथा पश्चात् तस्य तथांसयोर्विनिहिते स्यातां जयन्तादिती ॥ ४९ ॥ भूयो महेन्द्रप्रमुखार्गलाद्याः संस्थापिताः स्युर्भुजयोः क्रमेण । सावित्ररुद्रौ सवितो जयश्च भूयः प्रकोष्ठद्वयसंस्थिताः स्युः ॥ ५० ॥ ब्रह्मा च नाभौ स्तनयोईये च संस्थापितावार्यमहीधरौ च । कुक्षौ विवस्वांश्च तथैव मित्रः पादइये पितरो निविष्टाः ॥ ५१ ॥ इन्द्रश्च मेढे वृषणहये च पश्चात् तथैवेन्द्रजयो निविष्टः । नाम्ना स्वकेन प्रणवादिनैतान् मन्त्रेण सम्यक् परिपूजयेच्च ॥ ५२ ॥ इति वास्तुविद्यायां वास्तुपुरुषसंस्थानं नाम चतुर्थोऽध्यायः । १. 'तापरश्च' क. ग. घ. ङ. पाठ..