पृष्ठम्:वास्तुविद्या.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः । आश्रिय मार्ग मतिमानथैषाम् एकं च वास्तुं परिकल्प्य तत्र । अङ्गेषु तस्याप्यथ देवतास्ताः सङ्कल्प्य सम्यक् परिपूजयेच ॥ १६ ॥ आसीत् पुरा सकललोकभयङ्करच क्रूरोऽसुरो भुजबलादतिगर्वितश्च । क्षोणीतले विनिहितो विजितः प्रशान्तो देवैः स वास्तुपुरुषश्चतुरश्रसंस्थः ॥ ४७ ॥ ईशे तस्य शिरस्तदा विनिहितं पादौ निऋत्यां स्थितौ वायव्ये च हुताशने च भुजयोः संस्थापितौ कूपेरौ । क्षिप्तं वक्षसि हस्तयोस्तलमतः प्रोत्तानतां प्रापित- स्तस्याङ्गेषु च देवता विनिहिता यहत् प्रवक्ष्ये तथा ॥ ४८ ॥ तायावरणद्वये द्विपदगे द्वे द्वे स्थिते कोणत- स्तन्मध्ये परितश्च षट्पदगता दिक्स्थाश्चतस्रः क्रमात् ॥ द्वात्रिंशत् परिवस्तथैकपदगा बाह्यावृतौ कल्पये- दीशाद्याः पुनरार्यकप्रभृतयः पूर्वादिदिक्संस्थिताः । ईशान्तश्च हुताशनादिषु ततः कोणेषु चाष्टौ कमात् सावित्रप्रमुखास्तथैव परितः शिष्टा बहिर्दिग्गताः ॥ " १. 'तप्र' ख. पाठः

  • वास्तुपुरुषमित्यर्थः ।

२५ २. 'शस्तो दे' ङ. पाठः.