पृष्ठम्:वास्तुविद्या.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ वास्तुविद्यायां फल्लाटे च महेन्द्रे च द्वारे शूद्रस्य पूजिते । सुग्रीवः पुष्पदन्तश्च मित्रोऽथ वरुणस्तथा ॥ २७ ॥ यस्तत्र शयनीयं स्यात् सर्वेषामिति च स्थितिः । दौवारिकत्रमाणं स्याद् भूमिवें पैतृकी स्मृता ॥ २८ ॥ महानसं च पूष्णि स्याद् गोष्ठागारं तथासुरे । स्थानभूनिं तु गन्धर्वे सदा कुर्याद् विशेषतः ॥ २९ ॥ यदुक्तं वेदिविस्तारमायामं चापि तत्समम् । एवं कृत्वा चतुरश्रं तन्मध्ये सूत्रमालिखेत् ॥ ३० ॥ प्रागग्रं चाप्युदग्वक्रं ब्राह्मं याम्यं च नामतः । सूत्रइयेन सा वेदिश्चतुःखण्डी च संभवेत् ॥ ३१ ॥ मानुष्यमथ याम्यं च दैवमासुरमेव च । ऐशान्याद्रपदानां च नामान्येवं विदुर्बुधाः ॥ ३२ ॥ स्थानं नृणां तु मानुष्ये दैवे चापति केचन । निन्द्यावा सुरयाम्यौ तु पदे गृहविधौ नृणाम् ॥ ३३ ॥ सङ्कल्प्य तस्यां भुवि वेदिकायां स्फीतां विध्यादथ वास्तुपूंजाम् । कृत्वा चतुःषष्टिपदानि भूयः कोणेषु सूत्रे विनिवेशये (द्) द्वे ॥ ३४ ॥ १. 'ते । माहेन्द्रमथवा द्वारं ब्राह्मणस्य विशेषतः । सु' ख. पाठ: 'सुग्रीवे पुष्पदन्ते च मित्रे च वरुणे तथा । एकत्र' घ. छ. पाठः ३. 'केन्द्रमानं' छ, पाठः.. ४. 'र्य' ख. घ. ङ. पाठ: ५. 'यागम्' ख. ङ. छ. पाठ:.