पृष्ठम्:वास्तुविद्या.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः । गृहक्षते च माहेन्द्रे ब्राह्मणानां प्रकीर्तितम् । महीधरे च सोमे च फल्लाटार्गलयोस्तथा ॥ २१ ॥ शयनीयं तु कर्तव्यं प्रशस्तं पूर्वतः शिखा । नवद्वाराकृतं कुर्यादन्तरिक्षे महानमम् ॥ २२ ॥ वितथे चारभूमिं च गोष्ठागारं तथासुरे । लोनभूमिं च गान्धवें सदा कुर्याद् विशेषतः ॥ २३ ॥ फल्टाटे पुष्पदन्ते च द्वारे वैश्यस्य पूजिते । यमे विवस्त्रति प्रोक्तं गन्धर्वे च गृहक्षते ॥ २४ ॥ शयनीयं प्रकर्तव्यं विद्वद्भिः प्राक् शिरो भवेत् । पूर्वे च वारुणे पन्थाः पूर्वोक्तं वा महानसम् ॥ २५ ॥ गन्धर्वे स्थानभूमिः स्याद् गोष्ठागारं तथासुरे । पैतृके गर्भभूमिः स्याद् वास्तुविद्भिरितीरितम् ॥ २६ ॥ पश्चिमे धनधान्यादि शयनं च विनोदकम् || अथवा तत्र धान्यानि नीयन्ते प्राह शङ्करः । उत्तरे गृहसंस्थाने विनोदनमुदाहृतम् ॥ मुसलोलखलौ तत्र प्राह वाचस्पतिस्तथा । अथवा प्राङ्कणं मध्ये ब्रह्मणा समुदीरितम् ॥ इति सर्वदेवानां मते । अम्भः कुम्भगतं श्रेष्ठं मध्यमं मीनमषयोः । मकरे च वृषे नीचं ग्रामादेरालयस्य वा ॥ इतीशानगुरुपद्धतौ ।" ov १. 'न्न' ग. पाठः. २ 'स्था' क. घ. ङ. पाठः, ३ 'तिष्ठाप्यं वि' ख. छ. पाठः,