पृष्ठम्:वास्तुविद्या.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः । ईशे (य) द्यथ भुक्तिसद्म वरुणे नृत्तादि गान्धर्वक शास्त्राद्यं निर्ऋतौ गृहक्षतपदे शय्यागृहं भूभुजाम् ॥ दण्डात् प्राङ्कणमध्य तोऽब्धिशरषट्सप्तादिसङ्ख्यानती- त्यादध्यादथ पौप्पदन्तिकपदे द्वारं प्रचारोचितम् । फल्लाटे च गृहक्षतेष्वपि महाद्वाराण्युपद्वारका- ण्यष्ट(शान्तभृशादिकेषु परितः पर्जन्यनिष्ठेष्वपि ॥ इति पञ्चाशिकायाम् । दक्षिणोत्तरगात् सूत्रात् तेन पश्चिमतो भवेत् । अत्यष्टयङ्गुलमानान्ते ब्रह्मवाय्वन्तरालगे || खलरीगृहचापस्थस्तम्भस्थानं विनिश्चितम् । ईशाखण्डं चतुर्धापि संविभज्य ततोऽपि च ॥ 'ऐशखण्डं प्रकुर्वीत राशिचक्रं विचक्षणः । तत्र कौर्पो कुलीरे च कूपनिर्माणमुत्तमम् ॥ नकराशौ वृषे चैव केचित् कुर्वन्ति पण्डिताः । 'वास्तौ वृषभकर्त्योस्तु कुर्वीत पशुमन्दिरम् || यमसूत्राद् दण्डमात्राद् दूरे पश्चिमतो भुवि । यमवाय्वन्तराले च कुर्वीतोलूखलालयम् || पश्चिमायतचापस्थस्तम्भात् पूर्वापरायतम् । वर्जयेत् सूत्रमनु तत् कुर्वीतोभयभागतः ॥ वर्जयेत् कूपवादं च पुनरन्यां च तादृशात् । अजकर्कितुलानक्रराशिषु द्वारमिष्यते ॥ पूर्वापरायते सूत्रे दक्षिणोत्तरगेऽपि वा । विभज्य नवधा वास्तु पञ्च भागास्तु दक्षिणे || त्रिभागान् वामके मुक्त्वा शेषे द्वारं विधीयते । इति ग्रन्थान्तरे । कर्किकन्या तुलाचापवृश्चिका नक्रमीनकौ । यदि स्थानं भवेदन शोभनं जलमुच्यते ॥ इति कूपप्रश्ने ।