पृष्ठम्:वास्तुविद्या.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V वास्तुविद्यायां जालिकानां च चायव्ये सूनानां पश्चिमे गृहम् । तैलविक्रयिणां सौम्ये तक्ष्णां वाप्यनिलेडनले || वायव्ये कारुकादीनां कुविन्दानां तु पश्चिमे । क्रोशद्वये वा क्रोशे वा बहिश्चण्डालपक्कणम् ॥ प्रागुत्तरेण तु क्रोशाद् बहिः पितृवनं भवेत् । अनुक्ताना (ञ्च/म) थान्येषां युक्त्या वासं प्रकल्पयेत् || राजधान्यां नृपावासो ब्रह्मांशादपरांशके | तस्य प्राच्यां तु बाह्यालिरिन्द्रकोशसभान्वितः ॥ पाकशालान्तरिक्षेऽमौ शयनं गृहरक्षके । अस्त्रशाला च निर्ऋतौ वरुणे भोजनालयः || विहारशाला वायौ स्यात् फल्लाटे कोशसञ्चयः । गोष्ठागारं तथा सौम्ये वा याम्येऽप्यर्गले स्मृतम् ॥ पर्जन्ये स्नानभवनमैशे होमार्चना गृहे । नृत्तशाला (सु? तु) गन्धर्वे गजशाला तु पूषणि || दित्यदित्योस्तुराणां स्त्रीणां सौम्ये च पश्चिने । मध्ये प्रपामण्डपं वा युक्त्यान्यच्चापि कारयेत् || ब्राह्मणक्षत्रियविशां शूद्राणां धनिनामपि । वक्ष्यमाणास्तु ये जातिप्रासादाः संपदां पदम् ।। अशक्तानां तु शस्ताः स्युस्तत्तयुक्ता विनिर्मिताः । इतीशानगुरुदेवपद्धतौ । माहेन्द्रे सलिलाधिराजि च तटाकं कूपमैशानके पर्जन्ये पचनालयं शिखिनि वा भुक्यालयं तत्पुरः । कर्तव्यं कलसद्म नैर्ऋतपदे कुत धान्यालयं गोशालाम्चुपती हरावपि समीरे धाम चोलखलम् || अथ राजगृहे तेषां विशेषमाह--- मध्ये ब्रह्मगृहं नृपास्थितिगृहं मित्रे विहारोऽनिले व्यायामोलके धनं धनपतौ स्नानादि पर्जन्यके ।