पृष्ठम्:वास्तुविद्या.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः । माहेन्द्रे गृह (रक्षेक्षते) च फल्लाटे पुष्पदन्तके | महाद्वाराणि चैव स्युरुपद्वाराणि सन्ति चेत् || भृशे पूषणि भृङ्गाख्ये दौवारे शोषनागयोः । दितावपि च पर्जन्ये जलमार्गस्त्वथेन्द्रतः ॥ इशार्गलान्तं शस्ताः स्युः प्रागुदीचीप्लवो यथा । सूर्ये सूर्यो भृशे विष्णुरमौ काली यमे गुहः ॥ विष्णोर्मध्ये च वरुणे सुग्रीवसुगतालयम् । मृङ्गे जिनस्य ज्येष्ठाया वायौ चण्ड्यास्तु मुख्य ॥ कुबेरस्य महाकाल्या मातॄणां च निशाकरे | अदितौ वास्तु चामुण्ड्याः शस्त ऐशे शिवालयः || निर्ऋतौ वा जयन्ते वा विघ्नेशन्य गृहं भवेत् । अथवा देवतानां तु विन्यासमपरे जगुः ॥ तद्ग्रामपुरराष्ट्राणां स्यान्मध्ये ब्रह्मणो गृहम् । प्राच्यां वा पश्चिमे विष्णोग्रमादीनां च सम्मुखम् ॥ पराङ्मुखं स्यादेशान्यं मानुषं शिवमन्दिरम् । स्वयम्भूदैविकं चार्षं यत्र तत्र स्थितं तु वा ।। न दोषाय भवेत् तस्याप्यत्र्यं वर्ज्य शुभार्थिभिः । प्राच्या मैशेऽथवा मध्ये गौर्याः सूर्योऽपि च श्रियः ॥ मातॄणां दक्षिणे धाम शास्तु: काल्याश्च नैर्ऋते । षण्मुखस्य तु वारुण्यं ज्येष्ठाय तदनन्तरम् || वायौ सौम्ये च दुर्गाया लोकेशानां स्वगोचरे । इन्द्रेशसोममध्ये वा क्षेत्रपाल निकेतनम् || देशग्रामपुरादीनामेवमृद्धिकरं भवेत् । गोशालदक्षिणे प्राच्यां वापी वैशे तथोत्तरे ॥ सर्वत्र वा जलं शस्तमुत्तरे पुष्पवाटिकाम् । दक्षिणे गणिकावाट: परितः शूद्रजन्मनाम् || वैश्यानां वणिजां प्राच्यां मध्ये राजपणो भवेत् । प्रागुदीच्योः कुलालानां नाविकानां च तत्र हि ॥ 2