पृष्ठम्:वास्तुविद्या.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां शोषणे स्थापिते द्वारे शुष्यते ने विनश्यति । रोगे यदि कृते द्वारे पाण्डुरोगी भवेन्नरः ॥ १३ ॥ वातस्थाने कृते द्वारे नरो वातेन पीड्यते । नागे च निर्मिते द्वारे शीघ्रं नागभयं भवेत् ॥ १४ ॥ मुख्ये यदि कृतं द्वारं सद्यो ब्राह्मण्यमाप्नुयात् । भल्लाटे च कृते द्वारे वैशिष्टयं लभते नरः ॥ १५ ॥ सोमे चैव कृते द्वारे यज्ञशीलो भविष्यति । अर्गले च कृते द्वारे जलेन म्रियते नरः ॥ १६ ॥ अदितौ च कृते द्वारे कुक्षिरोगं विनिर्दिशेत् । उदितौ च कृते द्वारे वनिताकुलनाशनम् ॥ १७ ॥ रुद्रे यदि कृतं द्वारं वह्निना दह्यते गृहम् । पर्जन्ये च धनं नश्येत् जयन्ते जयमाप्नुयात् ॥ १८ ॥ माहात्म्यं चैव माहेन्द्रे यदि द्वारं कृतं भवेत् । अन्तराणि चोक्तानि बहिर्द्वारमथोच्यते ॥ १९ ॥ यत्रोन्नतं ततो द्वारं यत्र निम्नं ततो गृहम् । गृहे चाप्यष्टमे राशौ तत्र द्वारं न कारयेत् ॥ २० ॥ १. 'च' ख. घ. पाठः. २. 'गो भविष्यति' छ. पाठः, त' ग. घ. पाठः ४. 'स्थले वाप्य' ख. छ. पाठः • इत उपरि च. पुस्तकेsधिकः पाठः “यदि स्थलोन्नते द्वारं यतो निम्नं ततो गृहम् । स्थले चाप्यष्टमे राशौ द्वारमात्रं न कारयेत् ॥ ३. 'नीचं