पृष्ठम्:वास्तुविद्या.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां ["प्रागमं सूत्रमुर्व्यामृजुतरमभिकल्प्यास्य मूलाग्रगाभ्यां सूत्राभ्यां मत्स्ययुग्मं यमदिशि हरितः कल्पयित्वा तु सूत्रम् । कृत्वा दिक् पङ्कयित्वा यममिह निहितैः सूत्रकैः कोणमत्स्यात् कृत्वारफाल्येषु सूत्रं रचयतु चतुरश्रं पुरा क्षेत्रक्लृप्तौ ॥] यदुक्तं वेदिविस्तार आयामश्चापि तत्समः । एवं कृत्वा चतुरंश्रं तत्र सूत्राणि पातयेत् ॥ ११ ॥ एकाशीतिपदं कृत्वा वास्तुतत्वविभागवित् । देवतानां यथास्थानं स्थापयेत्र भागशः ॥ १२ ॥ मध्ये नवपदस्थं च ब्रह्माणं देवतां वदेत् । ततो दिक्षु च चत्वारि षट्पदानि प्रकल्पयेत् ॥ १३ ॥ तत्राष्टौ द्विपदान्याहुः वास्तुविद्याविशारदाः । एतान्यभ्यन्तरस्थानि दैवतानि त्रयोदश ॥ १४ ॥ प्रोक्तानि च बहिष्ठानि द्वात्रिंशद् वास्तुचिन्तकैः । एतेषामपि नामानि दैवतानां वदामि च ॥ १५ ॥ पर्जन्योऽथ जयन्तश्च महेन्द्रादित्यनामकौ । सत्यो भृशोऽन्तरिक्षश्च तत्राग्निश्व तथाष्टमः ॥ १६ ॥ १. 'ये' ख. ध. ङ. पाठ:. २. 'तत्र देशिकः ॥' क. ग. घ. पाठ:. ३. 'दैवतं व' क. पाठः ४. 'इन्द्रश्चादि' घ, ङ, पाठः ५. 'एव च' क. ग. घ. ड. पाठः. + पद्यमिदं च पुस्तकें परं दृश्यते ।