पृष्ठम्:वास्तुविद्या.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः । तोयसिद्धवसुधावलयान्त- र्न्यस्तलम्बककृतार्जवशङ्कोः । यत्र भा विशति मुञ्चति वृत्तं ते दिशौ वरुणवासवयोः स्तः ॥ ८ ॥ याति भानुरपमण्डलवृत्ते- दक्षिणोत्तरदिशोरनुवेलम् । तेन सा दिगनृजुः प्रतिभाति स्यादृजुः पुनरपक्रमंमौर्व्याम् ॥ ९ ॥ छायानिर्गमनप्रवेशसमयार्काक्रान्तिजीवान्तरं क्षुण्णं स्वश्रवणेन लम्बकहतं स्यादङ्गुलाद्यं फलम् । पश्चाद् बिन्दुमनेन रव्ययनतः सञ्चालयेद्व्यत्ययात् स्पष्टा प्राच्यपराथवायनवशात् प्राबिन्दुमुत्सारयेत् ॥१०॥ प्रागाका दक्षिणे न्यस्य सा दिगेन्द्रीति कथ्यते । प्रागाङ्कादुत्तरे तद्वदैशी काष्ठा तु सा भवेत् ।। शिवालयादिकरणेष्वगी प्राचीति केचन । विप्राद्यावासकरणे स्यादैन्द्रीत्यपरे जगुः ॥ ब्राह्मी दिगेव सर्वेषां नैकतन्त्रनिदर्शनात् । निरक्षदेशे लङ्कादौ स्यादयं दिवि निर्णयः || इत्याहुः केचिदित्यस्मात् साक्षदेशस्य कथ्यते । विशेष: साक्षदेशानामस्त्येवार्कवसर्पणात् (?) ॥ उक्तं चान्यैः ।” १. 'त्ते द’ ख. ग. ङ. पाठः