पृष्ठम्:वास्तुविद्या.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ वास्तुविद्यायां रेमशानं नाम तवास्तु केवलं कुलनाशनम् । नीचमग्नौ भवेदुचं निरृतीशानवायुषु ॥ १६ ॥ श्येनकं नाम तडास्तु नाशाय मरणाय च । रुद्राभिवरुणेषूच्चं नीचं स्यान्निरृतौ तथा ॥ १७ ॥ श्वमुखं नाम तद्वारतु दारिद्र्यं कारयेत् फलम् । निर्ऋत्यग्निशिवेषूचं नीचं वैह्रीन्द्रयोस्तथा ॥ १८ ॥ ब्रह्मनं नाम तहास्तु नेष्टं प्राणभृतां सदा । अग्नौ यदि भवेदुच्चं नीचं निर्ऋतिरुद्रयोः ॥ १९ ॥ वातनिम्नं च तद्वास्तु स्थावरं नाम शोभनम् । उच्च निरृतिभागे स्यान्नीचं ज्वलनवातयोः ॥ २० ॥ रुद्रनिम्नं च तडास्तु स्थण्डिलं नाम शोभनम् । रुद्रोच्चं यदि निम्नं स्याद् वहौ निऋतिवातयोः ॥ २१ ॥ शाण्डुलं नाम तडास्तु प्रापयत्यँशुभं सर्दा । निर्ऋत्यग्निशिवेषूच्चं नीचं चन्द्रमैसं प्रति ॥ २२ ॥ १. 'रोगकृन्नाम तद् वास्तु नाशाय मरणाय च । रुद्रा' च. पाठः. २. 'स्यादिन्द्रमारुते ॥' ख. च. पाठ:. ३. 'हितं प्रा' ख. ग. च. पाठ:. ४. नं नाम त' ख. पाठ: ५. 'राणाम' कृ. ग. घ. ङ. पाठः ६. 'मनि' घ. व., 'दि निम्नाग्निनीचं नि' ख. च. पाठ:. ७. 'त्येव तच्छुभम् ।' क. ख. ग. पाठ:. ८. 'दा। रुद्रे यदि भवेदुच्चं नीचं वातहुताशयोः । नीरसं नाम तगास्तु, रौद्रं नाम विभद्रकम् । नि' ख. च. पाठः ९. 'यमेषू' क. ख. च. पाठः १०. 'समं प्र' ग. घ. ङ. पाठः,