पृष्ठम्:वासन्तिकास्वप्नम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
तृतीयोऽङ्कः ।

सल्लापः खलु तादृशः शपथवाक्स्नेहे मिथोऽन्यादृशी
ह्यावाभ्यां च वियोजने द्रुतगतिः कालो मुहुर्निन्दितः ।
विद्यावाप्तिदिनप्ररूढरुचिरप्रेमा निरागस्कता
चान्योन्यं समभूतदेदमखिलं किं सर्वधा विस्मृतम् ।
स्थित्वैकत्र महासनेऽतिरुचिरे नीरन्ध्रमन्योन्यतो
गानं चैकलयस्वरातिमधुरं कृत्वा विनोदाय नौ । ।
एकं तन्तुगणैरुदारकुसुमं ह्यावां वयावः स्म तत्
पार्श्वाभ्यां ध्वनिनाङ्गकैरपि हृदा चैक्यं प्रपन्ने इव ।
आपाततो द्विधा भिन्नो यथैकश्चेरिभूरुहः ।
आवामाकृतितो भिन्ने तथा वृद्धिं गते उभे ॥ । २७ ।।
यथैकस्मिन् फलद्वन्द्वं वर्धते सरिख नालके ।
तथैकस्मिन् मनस्येते लम्बेते द्यावयोस्तन् ॥ २८ ॥

सखि मदुपालम्भ एतयोः सहायपदवीमारोढुं चिरनिरूढामावयोरतिमधुरां प्रणयधारां किं वा शिथिलयसि, नेदमुचितं सौहार्दस्य । नायं कन्याधर्मः । यद्यप्येतस्य कर्मणोऽहमेकैव दुःखभागिनी तथाऽपि त्वां निन्देयुः सह मया सर्वा अप्यस्मद्वर्ग्याः ।

कौमुदी– (सशोकविस्मयम् ) किमेवमिदमित्थमित्यजानानाऽतिनिष्टुरं प्रलपसि । नाहं द्वेिष्म त्वाम् । अपि तु त्वयैवाहं द्विष्ये ।

सौदामिनी-- (सास्रम् ।) न किं त्वया प्रेरितो वसन्तो मामनुसृत्य नयनवदनादिवर्णनेन ह्रियमुत्पादयितुम् । त्वदनुवर्ती खल्वयं मकरन्दः । येनाहमितः पूर्वं पादहतिभिरप्यधिकमधिक्षिप्ता स तु मामद्य ‘रतिर्वालक्ष्मीदवे ' त्यादिना स्तवीति । तदपि त्वद्विनोदना-