पृष्ठम्:वासन्तिकास्वप्नम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
तृतीयोऽङ्कः ।

तदप्यन्यद्भीतिस्थानम् ।

अधरकः= शे शाहु शम्म विआळिअ कळणिज्जे । भीऴूणं मझ्झ मइन्देत्ति अच्चाहिदे पशे ।

तत्साधु विचार्य करणयिम् । भीरूणां मध्ये मृगेन्द्र इत्यतिभयङ्करमेतत् ।

राजसः-- इमिणा पत्थावणन्दळे वि ऴेख्खे । अनेन प्रस्तावनान्तरमपेि लेख्यम् !

अधरक -- तत्थ पञ्चश्शिअणेप्पच्छधाळी हके वत्थुदो धणएति वच्चे । ताह वअणद्धं पि पे जह दीशिज्ज वह धाळज्जउ णेप्पच्छे। शे वि कण्ठदो बुअउ ळङ्गभूमिम्मि मा भाआध अहके ण शीहे ति ।

तस्यां पञ्चस्यनेपथ्यधार्यहं वस्तुतो धनक इति । वाच्यम् । तस्य वदनार्द्धमपि यथा दृश्येत तथा धार्यतां नैपथ्यम् । सोऽपि कण्ठतो ब्रवीतु रङ्गभूमौ मा भैष्टाहं न सिह्यः इति ।

धान्यकः— होदु तत्थ अण्णे वि काठिण्णे वट्टण । भवतु तत्रान्यदपि काठिन्यं वर्तते ।

कहूण ळङ्गभूमिम्मि चन्दिआणअणं शहे ।
भाणुमच्चम्हइन्दा हि जोण्हाए इल शङ्गदा ।। १ ।।
कथं पुना रङ्गभूमौ चन्द्रिकानयनं सखे ।
भानुमत्यश्मकेन्द्रौ हि ज्योत्स्नायां किल सङ्गतौ ॥

राजसः- (विचित्य ) अत्थि व णट्टप्पओअळअणीए चन्दिआ ।
V. 6