पृष्ठम्:वासन्तिकास्वप्नम्.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
द्वितीयोऽङ्कः ।

तं ळिहिदं अत्थि जइ अज्ज वेअ दिज्जउ , जं एशे मान्दे पढणकम्मणि !

किं मया सिंहरूपिणा व्यवहर्तव्यं रङ्गभूमौ । तल्लिखितमस्ति चेदद्यैव दीयताम् । यतोहं मंदः पठनकर्मणि ।

धान्यकः-- ए किं पि तुह अत्थि पढणिज्जम् ? केशळिणोववहाळे उ अशीहिदेण वि शुअळे ? जदो अट्टहाशे वेअ शे वाहाळे ।

न किमप्यस्ति ते पठनीयम् ? केसरिणो व्यवहारसत्वशिक्षितेनापि सुकरः ! यतोऽट्टहास एव तद्व्यवहारः ।

अधरकः-- अट्टहाशे जइ हगे वि केशऴी होम्मि। गहिळं ऴुविमि । गच्चंमि जीमूदे विअ तइ मुहळीकशीऴंश दह वि दिशाओ मह गच्चणेण । जह अम्हाणं अवणिवे उण वि गच्च त्ति वइशइ ।

अट्टहासश्चेदहमपि केसरी भवामि ! गभीरं रौमि । गर्जामि जीमूतइव ! तथा मुखरीकरिष्यामि दशापि दिशो मद्गर्जनेन यथाडस्माकमवनिपः पुनरपि ए गर्जेति वदिष्यति |

धान्यकः-- जइ अहिअं गच्चशि तइ अवळाओ शव्वाओ विभएण ऴुदन्तीओ ओशळेज्ज । तइ अम्हाणं चितवधं काळइ श्सइ ळाआ ।

यद्यधिकं गर्जसि तदा अबला: सर्वा अपि भयेन रुदत्योऽपसरेयु : । तदाऽस्माकं चित्रवधं कारयिष्यति रााज !

सर्वे- (सभयम् ।) अविध प्पमाए ! सच्चं जेव्व अम्हे चितवधं अणुहुविश्शम्ह । </poem>