पृष्ठम्:वासन्तिकास्वप्नम्.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
वासान्तिकस्वप्ने

नो ! नो ! त्वमस्यश्मकेन्द्रः ? वसुपालित, त्वमेव भानु मत्यसि ।

अधरकः-- अहइं, तदा तदो । अथ किं ततस्ततः ।

धान्यकः-- तदा एत्थ fळहिदे शाहए । ततोत्र लिखितःसाधकः ।

साधकः-- एशे म्हि शाहए । एषस्मो साधकः ।

धान्यकः- अळे शाहआ भाणुमईए मादुभूमिअं गण्ह । तदोअ ळाअशे।

अरे साधक , भानुमत्यामातृभूमिकां गृहाण । ततश्च राजसः ।

राजसः-- के मे वेशे ।

को मे वेषः ।

धान्यकः -“ अळे ळाअश, तुमं अम्हइन्दाह आवुए होहि । इके भाणुमईए आवुए । चळमे दाव धणए। अळे ळे धणआ, केशरिणेवच्छं गण्ह । तह जइ ओशिदे णाडए ।

अरे राजस, त्वमश्मकेन्द्रस्य जनक भव ! अह भानु मत्या जनक: । चरमस्तावदद्धनकः । अर रे धनक, केस रिनैपथ्यं गृहाण । तथा चेत् अवसितं भवति नाटकम् ।

धनकः- किण्णु मए शिंगरूविणा ववहळिदव्वं कुंगभूमिंमि ।