पृष्ठम्:वासन्तिकास्वप्नम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
द्वितीयोऽङ्कः ।

अरे धान्यक, कथय प्रथमं क: पुन : कथासंदर्भोऽस्य नाटकस्य । तत: पठ्यन्तां नामानि नटानाम् ।

धन्यकः- शू अदिकणे एशे पअळणे । शामिणीए भाणुमईए शामिण।ह अम्हइदाह अ तुमुळे पाणविओए वेअ वत्थु शेणाड अlह ।

हा ! अतिकरुणमेतत्प्रकरणम् । स्वामिन्या भानुमत्या: स्वामिनोऽश्मकेन्द्रस्य च तुमुलः प्राणवियोग एव वस्त्वस्य नाटकस्य ।

अधरकः-“ शlहु ळे घण्णआ शlहु, पढ़ पढ शंव्वदं ताणं अहिहाणइ णडणम् । वळे णाडआ, ण एअत्थ संउलीहोध । साधु रे धान्यक साधु ! पठ पठ सांप्रतं तेषामभिधानानि नटानाम् । भो नटा:, नैकत्र संकुलीभवत ।

धन्यकः --- अज्ज णाडआ। शुण।ध। ( इति दलं विदलय्य वाचयति ।) पुढमे दाव तन्तुवाए अहळए ।

भा नटाश्श्रृणुत । प्रथमं तावत्तन्तुवायोऽधरक: ।

अधरकः-- हके, हगे, अहए शज्जे । कहेहि का मह भूमिआ । अहमहमत्र सज्जः । कथय का मे भूमिका ।

धान्यकः -- अम्हइन्दे होहि ।
अश्मकेन्द्रो इव ।

अधरकः-- के एशे अम्ह इन्दे कूळे आदु अणुळ|इणे ।
क एषोऽश्मकेन्द्रः । क्रूरो वानुरागी ? V. 3