पृष्ठम्:वासन्तिकास्वप्नम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
वासान्तिकस्वप्ने

धान्यकः-- एशे शे अणुळएण पणएण अ अप्णो पाण ओवच्चिदवन्ते ।

अयमनुरागेण प्रणयेन चात्मनः प्राणानपवर्जितवान् ।

अधरकः-- अळे ळे धण्णआ, मए अणुळाआदु शIहु कङ्कणे अहिणीदे अहिअद अश्शु मोइश्शन्दि शव्वे वि शामइआ । जइ चउळे हके ता अख्खिळख्खणे हन्तु शावहाणा चख्खुळ्ळआ। तइ प्पअंव्वणं पि प्पअंव्वइश्शं । भीमं पि भाअइश्शं ! शव्वंपि शिढिळीकळिश्शं । ळोदतळं केळिश्शं । चाळआ वि भेइश्शं त्ति ते उच्चवआइ मह विजंफिदाइ । होदु जहशत्ति कङ्कणं पि अहिणइश्शं । के के इअळे णडा । कहेहि । अरे रे धान्यक, मया अनुरागात्साधु करुणेऽभिनीते अधिकतरं अश्रु मोचयिष्यन्ति सर्वेपि सामाजिकाः । यदि चतुरोहं तदक्षिरक्षणे भवन्तु सावधानाश्चक्षुष्मन्तः । तदा प्रकल्पनमपि प्रकंपयिष्यामि । भीममपि भापये ष्यामि । सर्वमपि शिथिलीकरिष्यामि । रौद्रतरं क्रीडि. ष्यामि । चारकानपि भेत्स्यामि । इत्युच्चावचानि मे विजृंभितानि । भवतु यथाशक्ति करुणमप्यभिनेष्यामि । क इतरे नटाः । कथय ।

धन्यकः - दुदीए दाव वशुपाळिदए । द्वितीयस्तावद्वसुपालितः ।

अधरकः--- धण्णआ, अअं म्हि । धान्यक, अयमस्मि ।