पृष्ठम्:वासन्तिकास्वप्नम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः ॥

(ततः प्रविशति धान्यकः, अधरक , धनकःवसुपालितः,

राजसः साधकश्च )

धान्यकः- हीमाणहे ! किणो एत्थ आशण्णा शब्वे वि अम्हवग्गिआ ।

आः ? किमत्रासन्नाः सर्वेप्यस्मद्वर्ग्याः ।

अधरकः– अळे ळे ! धण्ण आ, क्कमेण एक्केक्कशो ताण णामाइ आहबूण पलिक्खा वेअ जुत्ता ।

अरे रे धान्यक, क्रमेण एकैकशस्तन्नामान्याहूय परीक्षैव
युक्ता !

धान्यकः - वट्टइ इध पट्टिआ, जाए क्कमेण ळिहिदाइ णामहेआइ ताणं । जे जे अम्हशामिणाह शण्णिहिम्मि पळिणअमहूशवदिवहम्मि केण वि अपुळिवेण पअळणेण उच्छवशमाअं विणोएदुं अळिहा त्ति णिएणीदा ।

वर्तत इह पट्टिका, यस्यां क्रमेण लिखितानि नामधेयानि तेषाम् । येऽस्मत्स्वामिनो:सन्निधौ परिणयमहोत्सवदिवसे केनाप्यपूर्वेण प्रकरणेन उत्सवसमाजं विनोदयितुं अर्हा इति निर्णीता: ।

अधरकः-- अळ घण्णआ, कहेहि पुढमं के उण कहाशन्दभ्भे शे णाडआह । ता पढिजाजन्दु णामाइ णढाणं ।