पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् ।. [ सुन्दरकाण्डम् ५ त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम् || भर्तारमुपसंगम्य विहरस्व यथासुखम् ॥ ४ ॥ मानुषी मानुषं तं तु राममिच्छसि शोभने || राज्याष्टमसिद्धार्थ विक्षं त्वमनिन्दिते ॥ ५ ॥ राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा | नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ ६ ॥ यदिदं लोकविद्विष्टमुदाहरथ संगताः ॥ नैतन्मनसि वाक्यं मे किल्विषं प्रतिभाति वः ॥ ७ ॥ न मानुषी राक्षसस्य भार्या भवितुमर्हति ॥ कामं खादत मां सर्वा न करिष्यामि वो वचः ॥ ८ ॥ दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ॥ तं नित्यमनुरक्तास्मि यथा सूर्य सुवर्चला ॥ ९ ॥ यथा शची महाभागा शक्रं समुपतिष्ठति || अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा ।। १० ।। लोपामुद्रा यथाऽगस्त्यं सुकन्या च्यवनं यथा ॥ सावित्री सत्यवन्तं च कपिलं श्रीमती यथा ॥११॥ सौदास मदयन्तीव केशिनी सगरं यथा ॥ नैषधं दमयन्तीव मैमी पतिमनुव्रता ॥ तथाऽहमिक्ष्वाकुवरं रामं पतिमनुव्रता ॥ १२ ॥ सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्च्छिताः ॥ भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ॥ १३॥ अवलीनः स निर्वाक्यो हनुमाशिशुपाद्रुमे || सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत्कपिः ॥ १४ ॥ तामभिक्रम्य संक्रुद्धा वेपमानां समन्ततः ॥ भृशं संलिलिहुर्दीप्तान्मँलम्बान्दशनच्छदान् ॥ १५ ॥ ऊंचुश्च परमक्रुद्धाः प्रगृह्माशु परश्वधान् ॥ नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ॥ १६ ॥ संभमाना भीमाभी राक्षसीभिर्वरानना || सी बाष्पसुपमार्जन्ती शिशुपां तामुपागमत् ॥ १७ ॥ ततस्तां शिशुपां सीता राक्षसीभिः समावृता || अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ॥१८॥ तां कृशां दीनवदनां मलिनाम्बरधारिणीम् || भर्त्सयांचक्रिरे सीती राँक्षस्यस्तां समन्ततः ॥ १९ ॥ तैंतस्तां विनता नाम राक्षसी भीमदर्शना || अब्रवीत्कुपिताकारा कॅराला निर्णतोदरी ॥ २० ॥ सीते पर्याप्तमेतावद्भर्तुः "स्नेहो निदर्शितः ॥ सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ॥ २१ ॥ परितुष्टासि भद्रं ते मानुषस्ते कृतो विधिः ॥ ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ||२२|| ९४ दात्तच्छ - १९ ।। अंतिमा- ४ ॥ मानुषीति हेतुगर्भ | मानुषी त्वं मानुषं तमि- | रित्यनेनसंबन्धः ॥ १६ ॥ संभयमानेनेत्यति । च्छसि ।। ५–६ ॥ किल्बिषं पापावहं ॥ ७-८॥ भर्त्यमानेतिपाठे भर्त्सनोपगमन रूपक्रियाभ सुवर्चलेत्यादि बहुदृष्टान्त प्रदर्शनं स्वस्य पातिव्रत्यदा- दद्वयं । तां हनुमदधिष्ठितां शिशुपां ॥१७-२य यद्योतनाय ।। ९-१३ ॥ अवलीनः छन्नः । राक्ष- निर्णतोदरी उन्नतोदरी ॥ २० ॥ अतिकृतं नि सीरशृणोत् राक्षसीवाक्यान्यशृणोदित्यर्थः ॥ १४- कृतं ॥ २१ ॥ मानुषो विधिः कृतः । मनुष्यजा १५ ।। नेयमर्हतीत्यत्रेतिकरणं बोध्यं । अस्य ऊचु- | त्युचितपातिव्रत्यप्रकटनं कृतं एतावत्काल मित्यर्थः स्थतववातत्रगमनस्य प्रसक्त्यभावादितिभावः ॥ यद्वा अतः परंजातुकदाचिदप्येवंभावश्चेत् भवती नभविष्यति मारयामइत्य अर्थः ॥३॥ ति० नेत्राभ्यां उपलक्षितेतिशेषः ॥ ६ ॥ स०एतत् युष्मद्वाक्यं मेकिल्बिषंप्रति पापसाधनपरपुरुषसंसर्गप्रति मनउतपादनप्रति नप्रतितिष्ठति ॥ ७ ॥ ति० सुवर्चला सूर्यपत्नी | सूर्याभिमुखपुष्पवतीकाचिदोषधिरित्ययः ॥ ९ ॥ स० दुस्समयगमायानेक निदर्शनान्याह – यथेति ॥ १० ॥ स० भैमीदमयन्तीतिसामानाधिकरण्यं ॥१२॥ स० साभर्त्स्यमानेतिपदमेकं । सांहिंसामुद्दि- इयभमाना साभर्त्स्यमाना । “सातुहिंसायां" इतिविश्वः । यासेत्यन्वयः । उपेत्यनेनातिसामीप्यंसूचयति ॥१७॥ स विधिः [ पा० ] १ क. ख. त्रैलोक्यमनु. २ क. ङ. च. ज. -ट, प्रतितिष्ठति ३ क. ख. घ. च. छ. ज. ज. समझत तिष्ठतिः ४. क. ख. घ. च. छ. ज. न. तामतिक्रम्य. ५ क. ख. घ. च.ट. संरब्धाः ६ क. ख. च. ज. प्रलंबदशन. ७ कव. छ. ज. न. ऊचुः परमसंक्रुद्धाः. ८ क. ख. ग. ङ. छ. – ट. साभयमाना. घ. साभर्त्स्यमानावैदेही. ९ क. ङ. झ. ट. वी. जिनां. १० क. स्वबाष्पसवमार्जन्ती. घ. ङ. झ ञ ट साबाष्पमपमार्जन्ती. ११ क. ङ. ट. वासिनीं. १२ घ. ङ. झ. ट. भीमाः• १३ क. घ. झ. ट. राक्षस्यस्ताः. १४ ङ. झ. द. ततस्तु, १५ ख च ज कराली. १६ ङ. -- ज. ज. ट. स्नेहःप्रदर्शितः w