पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} सर्गः २४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् || विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ॥ २३ ॥ दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम् ॥ २४ ॥ मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय || दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ॥ २५ ॥ अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव || अग्नेः स्वाहा यथा देवी शची वेन्द्रस्य शोभने ॥ २६ ॥ किं ते रामेण वैदेहि कृपणेन गतायुषा ॥ एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि ॥ अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ॥ २७ ॥

अन्या तु विकटा नाम लम्बमानपयोधरा || अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती ॥ २८ ॥ बेहून्यप्रियरूपाणि वचनानि सुदुर्मते || अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ॥ २९ ॥ न च नः कुरुषे वाक्यं हितं कालपुरस्सरम् ॥ ३० ॥

आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् || रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि |॥३१॥ रावणस्य गृहे रुंद्धामसाभिस्तु सुरक्षिताम् || न त्वां शक्तः परित्रातुमपि साक्षात्पुरन्दर ॥ ३२ ॥ कुरुष्व हितवादिन्या वचनं मम मैथिलि || अलप्रपातेन त्यज शोकमनर्थकम् ॥ ३३ ॥ भज प्रीतिं ग्रहर्षं च त्यजैतां नि॑ित्य॒दैन्यताम् || सीते राक्षसराजेन सँह क्रीड यथासुखम् ॥ ३४ ॥ जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् ॥ यावन्न ते व्यतिक्रामेत्तावत्सुखमवामुहि ॥ ३५ ॥ उद्यानानि च रम्याणि पर्वतोपवनानि च ॥ सह राक्षसराजेन चर त्वं मदिरेक्षणे ॥ ३६ ॥ स्त्रीसहस्राणि ते सँप्त वशे स्थास्यन्ति सुन्दरि | रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ॥ ३७ ॥ उत्पाढ्य वा ते हृदयं भक्षयिष्यामि मैथिलि || यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि ॥३८॥ ततश्चण्डोदरी नाम राक्षसी क्रोमूर्च्छिता || भ्रमयन्ती महच्छ्रलमिदं वचनमब्रवीत् ॥ ३९ ॥ इमां 'हैरिणलोलाक्षीं त्रीसोत्कम्पिपयोधराम् || रावणेन हृतां दृष्ट्वा दौर्हदो मे महानभूत् ॥ ४० ॥ यँकृत्प्लीहमथोत्पीडं हृदयं चै सबन्धनम् || ॲत्राण्यपि तथा शीर्ष खादेयमिति मे मतिः ॥ ४१ ॥ ।। २२ – २८ ।। सोढानि रावणेनेति शेषः ॥ २९ ॥ | - ३९ ॥ दौर्हृद: इच्छा ॥ ४० ॥ कुक्षिदक्षिणभा- कालपुरस्सारं कालानुरूपं ॥ ३०-३३ ॥ प्रीतिं गस्थः कालखण्डाख्यो मांसपिण्डो यकृत् । स्नायु- रावणविषयप्रीतिं । प्रहर्ष कालकृतमनोविकांसं स्त्रियां कालखण्डयकृती तु समे इमे " इत्यमरः । ॥ ३४ – ३७ ॥ उत्पाट्य वा उत्पाठ्यैव ॥ ३८ प्लीहा तु गुल्माख्यो वामभागस्थो मांसपिण्डविशेषः । करणं । मानुषः मनुष्यजात्युचितः । तेनेतिशेषः । अमानुषः देवादिगोचरोवा | अमानुषः राक्षससंबन्धी अविधिः अननु- ष्ठानं । कृतः । तेनतुष्टास्मि सहसाहस्तगतयानभाव्यमितित्वयेत्थंकृतमितितुष्टास्मीत्यर्थोवा । “ सभाराजाऽमनुष्यपूर्वा इतिसूत्रवृत्ताव मनुष्यशब्दोरक्षः पिशाचादीनाहेत्युक्तेः ॥ २२ ॥ स० आपतन्तं शत्रूणामुपरीतिशेषः ॥ २३ ॥ स० गतायुषा अस्मदाहार रूपत्वागतायुष्वमितिभावः ॥ सर्वास्त्वांभक्षयिष्यामहइत्युक्त्यानैकापित्वत्पक्षपातिनीवर्ततइतियोतयति ॥ २७ ॥ ति० तर्जती तजयन्ती ॥ २८ ॥ स० दैन्यं स्वार्थेघञ् | दैन्यतां दीनतां ॥ रामानु० प्रीतिं स्नेहं । प्रहर्षं आनन्दं । नित्यदैन्यतां [पा) ] १ ङ. झ. ट. विक्रान्तमापतन्तं. २ कृ. ख. घ. – ट. प्रियवादिनं. ३ ङ. - ट. लोकानांसर्वेषामीश्वरी. ४ ङ. झ. न. ट तर्जती. ५ ख. घ. झ ट . बहून्यप्रतिरूपाणि ६ च. छ. ज. ज. प्रोक्तानि. ७ क. ख. घ. ट. कालपुरस्कृतं. ८ ङ. झ.ज. ट. पुरेघोरे. ख ङ. झ ञ ट रुद्धाअस्माभिस्त्वभिरक्षिता. १० घ. - ट. मश्रुनिपातेन. ११ झ. यजन्तीत ङ. छ. ज. ट. त्यजतां. १२ ख. निजदैन्यतां १३ ङ. झ ट परिक्रीड १४ झ. ट. जानीमहेयथा १५ ङ. झ. अ. ट.,६विवशे. १६ क. ङ. च. ज. – ट. क्रूरदर्शना. १७ ङ. झ. ट. हरिणशाबाक्ष. १८ क. ख. घ. – झ. ट. त्रासोत्कंप १९ ख. ड. झ. ट. महानयं. २०ङ. च. ज. -ट. यकृलीहंमहत्क्रोडं. क. यकृतली हमथोत्कृत्य • २१ च. छ. ज. स्नायुबन्धनं. २२ झु. ट. गात्राण्यपि. २३ ङ. - ज. ज, खादयामीति. ९ क ९५