पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २४ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । वीर्योत्सितस्य शूरस्य संग्रामेष्वनिवर्तिनः || बलिनो चीर्ययुक्तस्य भार्यात्वं किं न लेप्स्यसे |॥ १२॥ प्रियां बहुमतां भार्या त्यक्त्वा राजा महाबलः ॥ सर्वासां च महाभागां त्वामुपैष्यति रावणः ॥१३॥ समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् || अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः ॥ १४ ॥ अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत् ॥ १५ ॥ असकृद्देवता युद्धे नागगन्धर्वदानवाः ॥ निर्जिताः समरे येन स ते पार्श्वमुपागतः ॥ १६ ॥ तस्य सर्वसमृद्धस्य रावणस्य महात्मनः ॥ किंमद्य राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे ॥ १७ ॥ ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत् ॥ १८ ॥ यस्य सूर्यो न तपति भीतो यस्य च मारुतः ॥ न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ॥ १९ ॥ पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् || शैलाथ सुभ्रूः पानीयं जलदाश्च यदेच्छति ॥ २० ॥ तस्य नैर्ऋतराजस्य राजराजस्य भामिनि ॥ किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ॥ २१ ॥ साधु ते तत्त्वतो देवि कंथितं साधु भामिनि ॥ गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥ २२ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥ ९३ चतुर्विंशः सर्गः ॥ २४ ॥ रावणचोदनया राक्षसीभिस्तर्जितयासीतया ताःप्रति भर्तुरन्यस्यापरिग्रहविषये शच्यरुन्धतीप्रभृतिपतिव्रतानांदृष्टान्ती- करणपूर्वकं स्वस्यमारणेपिरामान्यपुरुषापरिग्रहविषये दृढप्रतिज्ञानम् ॥ १ ॥ ततःशिंशुपास्थेहनुमति गूढंतूष्णींझुण्वति नानाराक्षसीभिर्नानापरुषभाषणैर्नानाविधायुधोद्यमनेनच भीषणपूर्वकंसंतर्जने सीतया दुःखागोदनम् ॥ २ ॥ ततः सीतामुपागम्य राक्षस्यो विकृताननाः || परुषं परुषा नार्य ऊँचुस्तां वाक्यमप्रियम् ॥ १॥ किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे || महार्हशयनोपेते न वौसमनुमन्यसे ॥ २ ॥ मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे || प्रत्याहर मनो रौँमान्न त्वं जातु भविष्यसि ॥ ३ ॥ पुलस्त्यः – १२ ॥ सर्वासां मध्ये प्रियां बहुमतां । | साधु ते कथितं साधु गृहाणेति साधुशब्दद्वयस्य महाभागां च भार्थी मन्दोदरीं त्यक्त्वा त्वामुपैष्यति निर्वाहः ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते ॥ १३८१७ ॥ यस्य यस्मात् । तस्य न तिष्ठसि | श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दर- तस्मै नं तिष्ठसे । प्रकाशनार्थेप्याषेत्वात्परस्मैपदं षष्ठी काण्डव्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥ च ॥ १९ ॥ शैलाश्च जलदाच पानीयं रावणः यदेच्छति तदा मुञ्चन्तीति विपरिणम्यते ॥ २०. १०-१२॥ नं त्वं जातु भविष्यसितस्येति शेषः ॥ ३- दित्यमध्यस्य विष्टस्यविष्णोःस्वरूपस्यराक्षसीभिरज्ञानादेवमुक्तं ॥ १० ॥ स० वीर्योत्सितस्य वीर्योन्मत्तस्यसकाशादपिवीर्ययुक्तस्य । नलिप्ससे नेच्छसि ॥ १२ ॥ स० यस्यसकाशाद्भीतः तस्य वशेइतिशेषः ॥ १८ ॥ स० सुस्रुवुः मुमुचुः | आर्षोविसर्गलोपः ॥ १९ ॥ ति० भार्यार्थी भार्यालनिमित्तं ॥ २० ॥ स० अधुते रावणेनानिराकृते सत्कृतेइतियावत् । सात्वंगृहाणेतिवा ॥२१॥ तत्रयोविंशः सर्गः ॥ २३ ॥ म०परुषम पिसरुषापित्रापुत्रंप्रत्युदीरितं शठ तर्हिनपठेत्येवमादिवाक्यमन्ततोगत्वाप्रायःप्रियपर्यवसायिदृष्टमित्यतोप्रियमित्युक्तं !! प्रति० प्रयाहर निवर्तय | एवं त्वदभीष्टंरामसंगमरूपंवस्तु । जातु कदाचिदपि । अतःपरंनभविष्यति । अत्ररामागमन - [सं०] ] १ झ ठ. लिप्स से. २ ग. रत्नेनशोभिंतं. ३ घ. झ. ट. तदुत्सृज्य ४ झ ट असकृद्धीमवीर्येण ५झ. ट. किम ६ ङ. झ. ट. यस्यस. ७ क. झ ञ ट तिष्ठसे. ८ च. वृष्टीश्च. ९ झ. ञ. ट. शैलाः सुस्रुवुः पानीयं. ठ. शैलाः 1 सुनुवापानीयं. १० क. च. छ. निश्चितं. ११ क. ग. - ट. सीतांसमस्तास्ता: • १२ ङ. झ. ज. ट. परुषानही १३ ख. ङ. झ. ब्र. ट. अचुस्तद्वाक्यं. ग. घ. च. छ, ज, ऊचुस्तावाक्यं. १४ झ. मनोरमे १५ घ. वासंबहुमन्यसे १६ झ ट रामानैवंजातु