पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् १ ओष्ठप्रकारैरपरा वक्रनेत्रैस्तथाऽपराः || सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ॥ ११ ॥ ताभिराश्वासिता सीता रावणं राक्षसाधिपम् || उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ||१२|| नूनं न ते जनः कैश्चिदस्ति निःश्रेयसे स्थितः ॥ निवारयति यो न त्वां कर्मणोमाद्विगर्हितात् ॥ १३॥ मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः ॥ त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसाऽपि कः ||१४|| राक्षसाघम रामस्य भार्याममिततेजसः || उक्तवानसि यच्छापं व गतस्तस्य मोक्ष्यसे ॥ १५ ॥ यथा दृतथ मातङ्गः शशश्च सेंहितो वने ॥ तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः ॥ १६ ॥ स त्वमिक्ष्वाकुनार्थं वै क्षिपनिह न लज्जसे ॥ चक्षुषोर्विषयं तस्य न तावदुपगच्छसि ॥ १७ ॥ इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले || क्षितौ न पतिते कस्मान्मामनार्य निरीक्षतः ॥ १८ ॥ तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च ॥ कथं व्याहरतो मां ते ने जिह्वा व्यवशीर्यते ॥ १९ ॥ असंदेशात्तु रामस्य तपसञ्चानुपालनात् ॥ न त्वां कुर्मिं दशग्रीव भस्म भस्माई तेजसा ॥ २० ॥ नापर्तुमहं शक्या तस्य रामस्य धीमतः ॥ विधिस्तव वधार्थाय विहितो नात्र संशयः ॥ २१ ॥ शूरेण धनदआत्रा बलैः समुदितेन च ॥ अपोह्य रामं कैसाद्धि दारचौर्य त्वया कृतम् ॥ २२ ॥ सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ॥ विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥ २३ ॥ नीलजीमूतसंकाशो महाभुजशिरोधरः ॥ सिंहँसत्त्वगतिः श्रीमान्दीप्तजिंदाग्रलोचनः ॥ २४ ॥ ॥ ९–१० ॥ ओष्ठप्रकारैः रुरुदिषतामोष्ठेषु भङ्गस्फु- | पगच्छसि । यद्युपगच्छसि तदा तत्प्रभाव वेत्स्यसी- रणादयो ये विकारास्ते ओष्ठप्रकाराः ओष्ठभङ्गादिरू | त्यर्थः ॥ १७–१९ ॥ रामस्य भर्तुः । असंदेशात् पसंज्ञादिभिरित्यर्थः । एवं वक्रनेत्रैः वक्रनेत्रसंज्ञादि- अपकारिषु शपेथा इति संदेशाभावात् । तपस मिरित्यर्थः ॥ ११ ॥ वृत्तशौण्डीर्यगर्वितं वृत्तं पांति- पातिव्रत्यरूपस्य । कुर्मि करोमि । उत्त्वविकरणप्रत्यय- व्रत्यं तस्य शौण्डीर्य बलं तेन गर्वितमिति क्रियाविशेषणं लोपावार्षौ । भस्मार्ह भस्मीकरणार्ह | तेजसा पातिव्र ॥ १२॥ ते निःश्रेयसे स्थितः कश्चिजनः नास्ति । त्यप्रभावेन ॥ २० ॥ तस्य रामस्य तस्मात् यः अस्माद्विगर्हितात्कर्मणस्त्वां निवारयति स चापि विधिः चौर्येणापहरणं । विहितः दैवेने नास्ति । नूनमिति योजना | तवेष्टप्रापकः अनिष्टनि- ॥ २१ ॥ बलैस्समुदितेन बलेन सर्वश्रेष्ठे वारकच नास्तीत्यर्थः ॥ १३-१४ ॥ तस्य मोक्ष्यसे अपोह्य रामं मृगच्छद्मनापवाह्य || २२ तस्मान्मोक्ष्यसे ॥ १५ ॥ यथा मातङ्गः शशञ्च | विवर्त्य ॥ २३ ॥ सिंहस्येव बलगमने यस्यासौ सहित: युयुत्सादिना संगतः । तथान्योन्यसंगतो सिंहसत्त्वगतिः । जिह्वामं लोचने च दीप्ता यस्य रामरत्वं च । अत्र रावणः स्वस्य मातङ्गसाम्यमुक्तमिति सोयं दीप्तजिह्वाग्रलोचन: । कोपेन चलं अयं यस्य भ्राम्येदिति परिहरति —तथेति । तत्र गज इव रामः । तत् चलामंचतत् मुकुटंच तेन प्रांशुः दीर्घः शश इव त्वं ॥ १६ ॥ इक्ष्वाकुनाथं क्षिपन् मायामृ- माल्यवत्त्वेपि रक्तमाल्यवत्त्वं तत्प्राचुर्यादुक्तं । गव्याजेन दूरं निस्सारयन् । इह स्वजनेषु न तावदु- दविभूषण: तप्तशब्देन तेजिष्ठत्वमुक्तं । राम्रा ति) ते शेषः नित्यर्थः । विवृत्य चित्र- तप्ताङ्ग- ते तव भर्तारं अनिच्छतमामनङ्गीकुर्वाणां मममांमदीयराज्यलक्ष्मींचप्राप्स्यसीतिशेषः । त्वांप्रार्थयइतिशेषः । मममता राशार्थं आलभन्तेपशून् तान्भक्षयेतिशेषः । शयनमारोह शयनंकुर्विव्यर्थः ॥ १० ॥ ति० ओष्ठप्रकारैः वराकोऽयंकि करिष्यति नभेतव्यमित्येवौष्ठा प्रोत्क्षेपणैः ॥ ११ ॥ ति० यत्पापं ममशयनमारोहेत्यादिरूपं । क्वगतोमोक्ष्यसे तत्साध्य समूलनाशस्यापरि- नसेप्रात- [ पा० ] १ क. घ. ~ट. नेत्रैर्वकैस्तथा २ ङ. झ. ट. कश्चिदस्मिन्निश्रेयसिस्थितः ३ क.–ट. यत्पापं. ४ को देख, ङ. झ. न. सहितौ ५ ङ. झ. ट. चक्षुषोविषये ६ ङ. झ. ट. यावत् ७ ङ. च. झ. ट. विकृते. ८ च. यन्मामनाथांनक्षते. ९ ङ. झ. नजिह्वापापशीर्यति. क. ग. च. छ. ज. जिह्वापापनशीर्यते. न. ट. जिह्वापापनशीर्यति १० ख. त्वया ११ ङ. च. ज. —ट. कस्माब्बिद्दारचौर्य. १२ क. परुषं. १३ ग. च. छ. ज. ज. सिंहसंहननः ख. सिंहसत्वगतोवीरोदीप्त. ६४ क. ग. घ. ङ. झ. ञ. ट. जिह्नोग्रलोचनः (