पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । द्वाविंशः सर्गः ॥ २२ ॥ सीतयाग हितेनरावणेन तांप्रति सकोपाटोपस्वसंकेतितकालस्यमासद्वयात्मकशेषावसाने मारणोक्तिः ॥ १ ॥ ततौरा - वणस्त्रीभिर्वक्रनेत्रादिसंज्ञयासमाश्वासितयासीतया पुनर्बहुधारावणगर्हणम् ॥ २ ॥ ततोघोरतरविकृतनानाकृती नामे काट्या- दिराक्षसीनां तर्जनसान्त्वनादिनासीतावशीकरण नियोजनपूर्वकं पुनस्सरोषंसीतातर्जनोद्यतस्यरावणस्य धान्यमालिनीनाम- कतत्पढ्या सपरिष्वङ्गंसान्त्वनपूर्वकमन्यतोपसरणम् ॥ ३ ॥ ततोरावणेन स्त्रीजनैस्सह निजगृहप्रवेशनम् ॥ ४ ॥ सीताया वचनं श्रुत्वा परुष राक्षसाधिपः ॥ प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ॥ १ ॥ यथायथा सान्त्वयिता वश्यः स्त्रीणां तथातथा ॥ यथायथा प्रियं वक्ता परिभूतस्तथातथा ॥ २ ॥ संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः ॥ द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः ॥ ३ ॥ वामः कामो मनुष्याणां यस्मिन्किल निबध्यते ॥ जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥४॥ एतसात्कारणान त्वां घातयामि वरानने ॥ वधार्हामवमानाही मिथ्यामेव्रजिते रताम् ॥ ५ ॥ परुषाणीह वाक्यानि यानियानि ब्रवीषि माम् ॥ तेषुतेषु वधो युक्तस्तव मैथिलि दारुणः ॥ ६ ॥ एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः || क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ॥ ७ ॥ द्वौ मासौ रक्षितव्यो मे योवधिस्ते मया कृतः ॥ ततः शयनमारोह मम त्वं वरवर्णिनि ॥ ८ ॥ ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मामनिच्छतीम् ॥ मम त्वां प्रातराशार्थमारभन्ते महानसे ॥९॥ तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम् ॥ देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः ॥ १० ॥ " सीताया इत्यादि ॥ १ ॥ सान्त्वयिता अनुनेता | न्द्वादशभामिनि ” इत्यारण्यकाण्डोक्तोद्वादशमासास- ॥ २ ॥ संनियच्छति निरुणद्धि | द्रवतः धावतः । कोऽवधिः कल्पितः । अत्र द्वौ मासाववशिष्टौ । तौ द्वौ अमार्गमितिच्छेदः ॥ ३ ॥ वामः प्रतिकूल : | मनु- मासौ | मे मया । रक्षितव्यौ प्रतीक्षणीयौ । ततः तस्मा- घ्याणां प्राणिनां । अनुक्रोशः कृपा | परिभवादिप्रदा- त्कारणात् । मम शयनमारोहेत्यन्वयः ॥८॥ प्रातरा- ताभ्यो ष्याणां प्रतिकूल: कामः यस्मिञ्जने निबध्यते शार्थ मासद्वयान्तर्गतरात्रिसमाप्यनन्तरं हिंसायां अलंकृतत्वेक्रोशः स्नेहश्च जायते किल ॥ ४ ॥ चैत्यं श्म जिंते कपटेन वन्यवृत्तिभाजि । रामे रतां कालविलम्बंविना प्रातःकालिकाशनार्थमित्यर्थः । अत्यन्तंभा - -६ ॥ क्रोधसंरम्भसंयुक्तः क्रोधप्रणयाभ्यां आरभन्ते आलभन्ते । रलयोरभेदः । आलम्भस्रूप- ७ ॥ ते मया योऽवधिः कृतः 66 'मासा• शहिंसयो: " इत्यमरः । महानसे पाकशालायां 66 1 एकाक्ष्यौ सीतायाइत्यस्यवास्तवार्थस्तु राक्षसाधिपः सीतायाःपरुषं अतएवविप्रियंवचनं श्रुत्वा प्रत्युवाचेतिसंबन्धः ॥ १॥ ती० वस्तु- इन्द्रियं वतायांसमुस्थितः कामः इच्छा समुत्पन्नाभक्तिरित्यर्थः । मेोघं राक्षसजातेर्मम सर्वदाविद्यमान॑नैजंक्रोधं । क्रोधश- हारोशक्य कोधायरिषवर्गउच्यते । तंनियच्छतीतिसंबन्धः ॥ ३ ॥ ती० एतस्मादित्यादिश्लोकद्वयस्यवास्तवार्थस्तु ननुमद्वधोद्युक्तः वामदक्षेषु त्रत्वंनसंभाष्यइत्यत्राह - एतस्मादिति । एतस्मात्कारणात् त्वद्भर्तृकारणात् । प्रत्रजिते मत्स्वामिनिरामेइतिशेषः । रतांवां निर्भाग्यं त्वां । नघातयाम्येव । वधार्हामवमानार्हामपिस्त्रियंघातयामीति मिथ्येतिसंबन्धः ॥ ५-६ ॥ स० उत्तरं उत्तरत्रक्रिय- दाभिप्राये ना सीतामुत्तरं सीतायाः मुत् संतोषातिशयोयस्माद्वचनात् मासद्यावधिप्रदात्तत् । “ व्यवधानेनय दुःखंतद्दुः खनैवचि- अपरत्रच इत्युक्ते रितिभावः ॥ ७ ॥ स० दौमासौरक्षितव्यौ । “ वर्ततेदशमोमासोद्वौतुशेषौलवङ्गम " इतिसीतावचनाद्दशममा- ति० प्रतिवर्तमानत्वेपिमासत्वेनावशिष्टौतुद्वावेव | उर्वरित दिनानांतुमासलाभावादनुक्तिः । सीतासंगौत्सुक्येनाल्पदिनानामगणने- ॥ ती० एवमुक्त्वेत्यादिश्वोकत्रयस्य वास्तवार्थस्तु क्रोधसंरंभसंयुक्तइत्यनेन राक्षसखभावोवर्णितः । पतिवियोगदुःखि ताररहितांप्रत्याह-द्वौमासावित्यादिश्लोकद्वयेन । हे मे लक्ष्मीस्सीते मयायोऽवधिःकृतः “मासान्द्वादशभामिनि । " इतियः समयःप्रार्थितः तन्मध्यतः परंरक्षितव्यौ प्रतीक्षणीयौ द्वौमासावेव द्वाभ्यांमासाभ्यामूर्ध्वेन | ततः तदनन्तरं (iro ] १ ङ.ट. राक्षसेश्वरः २ ङ. झ. ट. प्रव्रजने. क. प्रव्राजने. ३ क. ट. द्वाभ्यामूर्ध्वतु. ४ झ.ट. प्रातराशा- मेरछेत्स्यन्तिखण्डशः ५ ङ. झ. ट. भर्त्स्यमानां. । वा. रा. १६० सीताता [] जं. नं. ४ ङ. विदा