पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ॥ इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः ॥ २५ ॥ रक्षांसि पैरिनिघ्नन्तः पुर्यामस्यां समन्ततः ॥ असंपातं करिष्यन्ति पतन्तः कङ्कवाससः ॥ २६ ॥ राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् || उद्धरिष्यति वेगेन वैनतेय इवोरगान् ॥ २७ ॥ अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः || असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ॥२८॥ जनस्थाने हतस्थाने निहते रक्षसां बले || अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ॥ २९ ॥ आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः ॥ गोचरं गतयोर्भ्रात्रोरपनीता त्वयाऽधम ॥ ३० ॥ न हि गन्धसुपाघ्राय रामलक्ष्मणयोस्त्वया || शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव ॥ ३१ ॥ तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् || वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ॥ ३२ ॥ क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह || तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ॥३३॥ गिरिं कुबेरस्य गँतोपधाय वा सभां गतो वा वरुणस्य राज्ञः || असंशयं दाशरथेर्न मोक्ष्यसे महाद्रुमः कालहतोशनेरिव ॥ ३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकविंशः सर्गः ॥ २१ ॥ ८८ ॥ २४ ॥ रामलक्ष्मणलक्षणाः रामलक्ष्मणनामाङ्का: | दृष्टान्तेनाह — वृत्रस्येवेति । वृत्रस्य एकस्य बाहो- || २५ || असंपातं अनवकाशं ॥ २६ ॥ राक्षसेन्द्र- भ्यामिन्द्रस्य बाहुभ्यां सह विग्रहे सति ि महासनिति रूपकोक्तमेवोपमयाप्याह – वैनतेय इति ॥ २७ ॥ न चापि मम हस्तात्त्वां प्राप्तुमर्हती- त्युक्तस्योत्तरमाह — अपनेष्यतीति ॥ २८ ॥ एतत् युद्धं विना चौर्येणापहरणं ॥ २९ ॥ गोचरं गतयोः बाह्यदेशं गतयोः ॥ ३० – ३१ ॥ तस्य ते असमर्थ- तया चोरवृतेस्तव । ताभ्यां रामलक्ष्मणाभ्यां । विग्रहे सति युद्धे सति । युगग्रहणं संयुगे जयग्रहणं । अस्थिरं असंभावितं । यद्वा युगग्रहणं युद्धारम्भः अस्थिरं अध्रुवं किंतु ताभ्यां प्रसह्य वधस्ते सिद्ध इति जय इव । वृत्रस्यैकेन बाहुना इन्द्रस्य द्वयोर्बाहोरिव एकेन त्वया तयोर्द्वयोर्जयो न शक्य इत्यर्थ:-- सः नाथ इति पदच्छेदः ॥ ३३ ॥ अपघाय म्य | कुबेरस्य गिरिं कैलासं । "कैलास: स्थान इत्यमरः ॥ ३४ ॥ इति श्रीगोविन्दराजा यस्यासौ श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने नि यस्य ण्डव्याख्याने एकविंशः सर्गः ॥ २१ ॥ दनित्यर्थः । विवृत्य यस्थ यत् । शः शेषः तप्ताङ्ग ति० उद्धरणशैध्ये उपमा - वैनतेय इति । स० राक्षसेन्द्रमहासर्पान् रामलक्षणोगरुडउद्धरिष्यति । तत्रदृष्टान्तः । वैनतेय यामुत्पन्नःगरुडातिरिक्तःकश्चित्पक्षी उरगान् दुर्बलसर्पानिव ॥ २७ ॥ ती० कुबेरस्यगिरिं गन्धमादनं । अपधाय नसेप्रांत- पुरीमितिपाठे कुबेरस्यपुरीमित्येतदुपरितनलोकानामुपलक्षणं | वरुणस्यसभामित्यनेनाधस्तनलोकानामुपलक्षणं | तत्वदृथा वचनंतंरावणमुद्दिश्यसीतयोक्तानांपरुषवाक्यानामयमाशयः । रावणेनदेवींप्रतितत्वदृष्ट्यासौम्यरूपाण्येववाक्यान्युक्तापरि करिष्यति तथापि बाह्यदृष्ट्यापरुषवाक्यवत्प्रतीयमानत्वेनदेव्यपितत्वदृष्टिंसंगोप्य बाह्यदृष्टिमनुसृत्य परुषवाक्यैरेवतस्योत्तरमाहेति ॥ तस्त्वंअशनेस्संबन्धान्महाद्रुमइवदाशरथेस्संबन्धात्विमोक्षसेप्राणानितिशेषः । विमोक्ष्यसइतिपाङ्गः पाठइतिकतकः ॥ सी सीते इत्येकविंशः सर्गः ॥ २१ ॥ ख. ड. [ पा० ०] १ क. ङ. – ट. लक्षिताः २ ङ. ज झ ट निहनिष्यन्तः ५ ग. स्तयोः ६ क. -ट. गतोथवालयं. ७ ङ. झ. ट. दाशरथेर्विमोक्षसे. ३ ङ. झ. ट. नर्संशयः. स्य५१ ङ. ४ क.