पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २१ ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । साधु रावण रामेण मां समानय दुःखिताम् ॥ वने वाशितया सार्धं करेण्वेव गजाधिपम् ॥ १८ ॥ मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता | वधं चानिच्छता घोरं त्वयाऽसौ पुरुषर्षभः ॥ विदितः स हि धर्मज्ञः शरणागतवत्सलः ॥ १९ ॥ तेन मैत्री भवतु ते यदि जीवितुमिच्छसि || प्रसादयस्व त्वं चैनं शरणागतवत्सलम् ॥ २० ॥ मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि ॥ २१ ॥ ८७ एवं हि ते भवेत्स्वस्ति संप्रदाय रघूत्तमे || अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण ॥ २२ ॥ वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् ॥ त्वद्विधं तु न संक्रुद्धो लोकनाथः स राघवः ॥ २३ ॥ रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ॥ शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ॥ २४ ॥ । द्येव ।। १७ । पथिचोरं पानीययाचकवद्रावणमर्थय- | युक्तमित्यर्थः । मित्रशब्दापेक्षया औपयिकमिति ते - साध्विति || साधु रावण मद्वियोगेन त्वत्क्रौर्य- नपुंसकनिर्देशः । स्थानंपरीप्सता मार्गचोरस्यापि मधिकंजातमितिभावः । एवमुत्कटक्रौर्य प्रति याच भूमौ पदानि स्थापयित्वा चौर्यं कर्तव्यं । तवापि यदि नात् स्वस्यातिशयोव्यज्यते । रामेण सर्वाङ्गसुन्दरेण स्थानमभीप्सितं तर्हि तमेव भजेत्यर्थः । शरणागति - मां तस्यानन्याहौ तद्वियोगे जीवितं धारयितुमशक्तां । दैन्यादपि मरणमेववरमितियदिमन्यसे तदानीं तद्भ- नच सीतेत्यादि । समानय संगमय । तत्र हेतु: - जनकर्तव्यमित्याह – वधं चानिच्छता घोरं तव दुःखितामिति । करेण्वा गजवध्वा । वाशितया सम्यङ्मरणं न दास्यति । त्वां संस्थाप्य त्वत्समक्षं यौवनं गतया । "वाशितायुवतिः प्रोक्ता कलभःकरि- त्वत्सन्तानजान् हिंसित्वा ततस्ते चित्रवधं करिष्यति पोतकः” इतिवचनात् । यद्वा वासितयेतिपाठः । वने तं यदि नेच्छसि तदा प्रत्तव्य इत्यर्थः । त्वया तत्प्र- वासितया बद्धया । अत्र विभक्तिव्यत्यासः कार्यः । तीकारावलोकनेन त्वयाऽवश्यं तच्छरणागतिः कर्त- बने वासितां करेणुं गजाधिपेनेति । वस्तुतस्तु यथा- व्या । एवं स रक्षक इत्यत्र किं प्रमाणं तत्राह - असौ न्यास एवान्वेति । रामेणसंगमनंनाम रामाह्वानं । निरन्तरप्रत्ययेनास्या रामः प्रत्यक्ष इवभासते । राव- ताभ्योरपि रामस्थानं तेन नेतुमीष्टे किंवत्र राममा- णस्यापि मायामृगानुसरणसमये तदाकारदर्शनजभ- अलंकृतत्वे णमेव । अतएव करेण्वा गजाधिपमित्युक्तं येन “वृक्षे वृक्षे च पश्यामि” इत्युक्तरीत्या पुरःस्थित • चै म । एवं रावणे जननीत्वप्रतिपत्ति विहाय इव भासते । पुरुषर्षभ: मत्कृतापराधेन कथं मामङ्गी- इसंगतानि जल्पति देवी खिन्ना सती कोय- करिष्यतीत्येवं त्वया नचिन्तनीयं । आनुकूल्यलेशे "भावः कथमस्य कोप्युपदेष्टा सेत्स्यतीति इह सति सर्वमपराधं विस्मरिष्यति पुरुषधौरेयत्वात् । एकाक्ष्यौ ॐ वासन्तीत्यादिना विचिन्त्य दद्यावती स्वयमे - मित्रकरणप्रकारमाह - प्रसादयस्वेति । त्वं चेत्यनेना- (ति मातृत्वप्रयुक्तवात्सल्येन – मित्रमिति || हमपि प्रसादयिष्यामीति सिद्धम् । प्रयतो भूत्वा रणं गच्छेत्युक्ते तन्न रावणस्सहेत दुर्मानितया | मनःकालुष्यं त्यक्त्वेत्यर्थः । निर्यातयितुं प्रत्यर्पयितुं हारोशक्य दुद्ध्यनुसारेणमित्रमित्याह । किं शरणागतं ॥ १९ – २१ || संप्रदाय स्थितायेति शेषः ।। २२ ।। वामदक्षेषुणनं मन्यते देवी देवश्च । अतएव रामो उत्सृष्टं इन्द्रमुक्तं वज्रं अन्तकश्च त्वद्विधं वर्जयेत् । निर्माग्यं । " मित्रभावेन संप्राप्तं न त्यजेयं कथंचन” राघवस्त्वद्विधं न वर्जयेदिति संबन्धः ॥ २३ ॥ अत्यन्तभ ३१ ॥ इन्द्रियं दाभिप्राये अपरत्रच मं च तथाह । मित्रमिति | रामः मित्रं कर्तुं महास्वनं महानादं । नादो नाम स्वरावयवविशेषः ति० प्रतियति ॥ १७ ॥ ति० करेण्वासार्कंगजाधिपमिव । उपमानोपमेयवाक्ययॊर्वैषम्यंतुक्रुद्धविरहिण्युक्तित्वान्नदोषावहं । स० सीतातावातुर्द्विकर्मक इतिरामंमांसमानयेतिवक्तव्यं । तथापि रामेणेतितृतीयया सहयोगःसार्वकालिकः त्वयासंमेलनंतु लोकदृष्ट्ये- [[तुं । गजाधिपेनकरिणीमिवेतिदान्तिकानुगुण्यार्थवक्तव्यं । तथापीत्थमुक्त्यातद्दांपत्यम कृप्तमितिद्योतयति ॥ १८ ॥ जं. नं. पा० ] १ च. छ. ज. ञ. विदितस्तवधर्मात्मा. ङ. झ. ट. विदितः सर्वधर्मज्ञः क. विदितस्सहिधर्मात्मा २ क. ख. ग. ङ. प्रयितुं. ३ ङ. झ. ट. कुर्वाणः परांप्राप्स्यतिचापदं. ४ क. ग. ङ. - ट. नतु. विदूष