पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः ॥ राक्षसानामभावाय त्वं वा न प्रतिपद्यसे ।। १० ।। अकृतात्मानमासाद्य राजानमनये रतम् ॥ समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥ ११ ॥ तेथेयं त्वां समासाद्य लङ्का रत्नौघसंकुला || अपराधात्तवैकस्य नचिराद्विनशिष्यति ॥ १२ ॥ स्वकृतैर्हन्यमानस्य रावणा दीर्घदर्शिनः ॥ अभिनन्दन्ति भूतानि विनाशे पापकर्मणः ॥ १३ ॥ एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः ॥ दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ॥ १४ ॥ शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ॥ अनन्या राघवेणाहं भास्करेण प्रभा यथा ॥ १५ ॥ उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् || कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् ॥ १६ ॥ अहमौपयिकी भार्या तैस्यैव वसुधापतेः ॥ व्रतस्त्रातस्य धीरँस्य विद्येव विदितात्मनः ॥ १७ ॥ इत्युक्तरीत्या प्रणिपातमन्तरेण न ते उपदिशन्ति । | भक्ता | यत्र यत्र कुले विष्णुरवतरति तत्र तत्रावतीर्णा त्वं च तत्पादेषु कदाचिदपि न प्रणतवानसि । कथ- लक्ष्मीरित्यर्थः । तृतीयया तत्परतत्रा चास्मीति मिदं भवती जानातीत्याशङ्कयाह – तथाहीति । तथाहि द्योत्यते । न केवलं तस्य परतत्राहं प्रत्युत तस्याप्य- विपरीता ते बुद्धिः तव बुद्धिवैपरीत्यमेव तव शिष्टान- तिशयावहेति दृष्टान्तेन द्योतयति – भास्करेणेति । नुवर्तनं सूचयतीत्यर्थः । परबुद्धेरप्रत्यक्षत्वात् कथं प्रभा हि भास्करस्याप्यतिशयमावति तथैव हि मदीया बुद्धिस्त्वया ज्ञायत इत्यत्राह – आचारवार्ज- मारीचो भवन्तं प्रति निवेदितवान् । “अप्रमेयं हि तेति । आचारवर्जिता तव दुरनुष्ठानमेव तव बुद्धिं तत्तेजो यस्य सा जनकात्मजा" इति । किं तद्धितव द्योतयतीति भावः ॥ ९ ॥ वच इति पूर्वश्लोके राव- चनमपि मोहेन विस्मृतोसीति तत्त्वमाह ॥ १५ ॥ णस्याभाव उपन्यस्तः । अनेन राक्षसाभावपक्ष लोकनाथस्य सर्वैर्ब्रह्मादिदेवगणैः स्वस्वपदप्राप्तये उपन्यस्यते । मिथ्याप्रणीताला मिथ्यास्निग्धामा । नाध्यमानस्य याच्यमानस्य | "नाथ याच्यायाम्" स्नेहीति भावयन्निवेति यावत् | त्वं विचक्षणैस्साधु- इति धातुः । तस्य रामस्य । सत्कृतं भुजं दक्षिणं भुज- भिरुक्तं पथ्यं हितं वचः राक्षसानामभावाय न प्रति- मित्यर्थः । उपधाय उपधानीकृत्य । तेन तत्परिष्क्तत्वं पद्मसेनाङ्गीकरोषि वा । राक्षसेषु स्नेहं भावयन् गम्यते । एवं श्लाघताहं अन्यस्य ततो भोगत | तद्विनाशमेव हृदि कृत्वा साधु वचनं न शृणोषीत्यर्थः मानस्य कस्यचिदनामधेयस्य क्षुद्रस्य वाहशेष:: ॥ १०-१२ ॥ रावणादीर्घदर्शिन इत्यत्र रावणेति ! असत्कृतं कथं नामोपधास्यामि । नकथंचि नेत्यर्थः । संबुद्धिः || १३ || निकृताः त्वया वञ्चिताः ॥ १४ ॥ ॥ १६ ॥ अहं तु शीलवयोवृत्ता तस्यैव तुलविवृत्य शक्येति। अनेन रावणोक्तप्रलोभनानामुत्तरमुच्यते । योवृत्तस्य वसुधापते: औपयिकी उचित सौ ऐश्वर्येण अन्तःपुरस्त्रीणामीश्वरत्वेन । घनेन आभर- “हीश्च ते लक्ष्मीश्च पत्यौ” इति भूमिनन यस्य णादिना वा । लोभयितुं वञ्चयितुं । अहं न शक्या । लक्ष्मीदेव्युचितेति हृदयम् । कथमिव । ब्रतमं यस्य अत्र हेतुमाह – अनन्येति । अहं नित्यानपायिनी । वेदवतैः स्नातस्य । धीरस्य धीमतः ब्राह्मणस्य चित्र- राघवेण रघुकुलावतीर्णेन विष्णुना | अनन्या अवि- | तात्मनः आत्मज्ञानवतः । विद्येव योगाभ्यास तप्ताङ्ग- णीयाः। आत्मानं स्खं।उपमां निदर्शनं । खदारधर्षणंदुर्मर्षणं ममयथा तथाऽन्येषामित्यत्र ॥७॥ स०भुजमित्यनेन मतपरि मनयातवभुजानांछेदः " येभैष्म्याः परिरंभणंचक मिरेतेषांभुजांश्चिच्छिदुः” इत्याद्युक्तेःभावीतिद्योतयति ॥१६॥ ति० नसेप्रांत- योग्या | व्रतस्नातस्य ब्रह्मचर्यव्रतपूर्वकंकृतसमावर्तनस्य । यथाशास्त्रंमत्पाणिग्रहणंकृतवतः । विदितात्मनः ज्ञात स्वतत्वस्पज्ञा करिष्यति साधनस्यचतस्यैवाहंयोग्या | विग्रस्य विद्येव ब्रह्मविद्येव । ब्रह्मविद्यायथा ब्राह्मणस्यैवासाधारणस्वंन्यायप्राप्तं तद्वत् । संन11 सयापरि- वाधिकाराद्ब्रह्मविद्यायांब्राह्मणस्यैवाधिकारइतिभावः । अन्येतु विप्रपदंत्रैवर्णिकपरं । त्रैवर्णिकस्यैवब्रह्मविद्यायामधिकारः सुख, ङ, धीरस्येतिक्वचित्पाठइत्याहुः ॥ स० विदितात्मनः अवगतभगवत्तत्वस्य | व्रतस्नातस्य ब्रह्मचर्यादिव्रतसंकल्पपूर्वेस्नातस्य । शीक्षते. क्तस्य विप्रस्य विद्येव उपनिषदादिविद्येव । विप्रस्येत्यनेनोत्तरवर्णद्वयापेक्षयापृथग्जातेरेवमुख्याधिकारः यथाऽहंतथामुख्यातस्य १ ङ. १ क. घ. विविधानिच २ ख. ङ. झ ट तथैव. ३ ङ. झ. ट. यथाप्रभा ४ ख. लोककान्तस्य ५४ क. ट. तस्यैवचधरापतेः ६ ख. च. छ. ज. विप्रस्य घ. वीरस्य. ङ. झ. ट. विद्येवविप्रस्य. [ पा०