पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । एकविंशः सर्गः ॥ २१ ॥ सीतयारावणंप्रति मध्ये तृणप्रक्षेपेण साम्नाहितोपदेशपूर्वकं रामगुणानुवर्णनेन तस्मैस्वप्रत्यर्पणेन तेनसहमैत्रीविरोधसंपा दनयोः क्रमेणशुभाशुभफलहेतुत्वोक्तिः ॥ १ ॥ सर्ग: २१ ] ८५ तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः ॥ आर्ता दीनखरा दीनं प्रत्युवाच शनैर्वचः ॥ १ ॥ दुःखार्ता रुदती सीता वेपमाना तपखिनी ॥ चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ॥ तृणमन्तरतः कृत्वा प्रत्युवाच शुचिसिता ॥ २ ॥ निवर्तय मनो मत्तः स्वजने क्रियतां मनः ॥ न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत् ॥ ३ ॥ अकार्य न मया कार्यमेकपत्या विगर्हितम् ॥ कुलं संप्राप्तया पुण्यं कुले महति जातया ॥ ४ ॥ एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी | राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ॥ ५ ॥ भार्या भार्या सती तव || साधुधर्ममवेक्षस्व साधु साधुव्रतं चर ॥ ६ ॥ यथा तव तथाऽन्येषां दारा रक्ष्या निशाचर | आत्मानमुपमां कृत्वा खेषु दारेषु रम्यताम् ॥ ७ ॥ अतुष्टं खेषु दारेषु चपलं चलितेन्द्रियम् || नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥ ८ ॥ इह सन्तो न वा सन्ति सतो वा नानुवर्तसे || तथाहि विपरीता ते बुद्धिराचारवर्जिता ॥ ९ ॥ तस्येत्यादि ॥ १ ॥ तृणमिति रावणस्य साक्षात्सं- | ||६|| आत्मानमुपमां कृत्वा यथा तव दारा रक्ष्यास्त- भाषणानर्हत्वात्तृणव्यवधानकरणम् । प्रत्युवाचेति थान्येषां द्वारा रक्ष्याः । तस्मात् स्खेषु दारेषु रम्यतां ॥७॥ पुनरभिधानं वचनप्रकारविशेषकथनार्थं | दुःखार्ता- अतुष्टं अतृप्तं निकृतिप्रज्ञं निकृतौ शाठ्ये प्रज्ञा यस्य तं । याअपि शुचिस्मितत्वाभिधानं वस्तुस्वभावेन सस्मित- पराभवं आयुरैश्वर्यादिक्षयरूपं || ८ || इह अतिविशा- प्रतीयमानत्वात् ||२ – ३ ||एकः पतिर्यस्यास्सा एक- लेपि दुर्जनसंकुले देशे । सन्तः त्वामनर्थान्निवारयन्तः । न्यास ए। " नित्यं सपत्यादिषु" इति ङीप् || ४ || पृष्ठतः न सन्ति वा नसन्ति किं सन्त्येव । श्रीविभीषण- ताभ्योत पाहत्यर्थः ॥ ५ ॥ सती अहं तव औपयिकी प्रभृतीनां संभवान्न सन्तीति कथं वक्तुं शक्यं । अलंकृतत्वेर्या न किन्तु परिहार्या । साधूनां सतां धर्म सतो वा नानुवर्तसे । “तद्विद्धि प्रणिपातेन परिप्रश्नेन · चैत्यं इम | साधूनांव्रतं साधुव्रतं । साधु सम्यक् | चर | सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः” अत्यन्तभु, तृणमन्तरतःकृत्वेति । परपुरुषमुखंनिरीक्ष्य वार्तानकर्तव्येतिमर्यादयावा तृणवदलक्षीकृत्यवा अस्मद्वक्ष्यमाणवचनंतृण- ३१ ॥ ययनलक्षीकरोतीतिबुद्ध्यावा “ सलाध्यः सगुणीधन्यःसकुलीनःसबुद्धिमान् । सशूरः सच विक्रान्तोयंत्वंदेवि निरीक्षसे " एकाक्ष्य नक्षपातार्होमाभूदितिवा स्वामिनातृणमादायकाकासुरनिरासवदनेन तृणेनैतन्निरासः कार्यइतिवा अचेतन॑चेतनंकृत्वासंबो- इन्द्रियं |त्यंवदामीतिबुद्ध्यावा आसन्नस्यास्यव्यवधानेनभाव्यमितिबुद्ध्याचा पशुसमानस्यतवेदमेवभोग्यमितिबुद्ध्यावा रामविरोधेन हारोशक्य बन्धोनशिष्यतीति निवेदनायवा तृणंमध्येस्थापयित्वा ॥ स० प्रत्युवाचेतिपूर्वप्रतिज्ञातं । तत्रेत्थंकारमाह - तृणमन्तरतः • वामदक्षेषु त्वाचेति । अतोनपुनर्वचनं ॥ २ ॥ ति० क्रुद्धोक्त्यामनःपदादेः पौनरुक्त्यंनदोषभाकू | वर्णनीयमयीभावाचकवेरपि निर्भाग्यं शेषाय ॥ स० युक्तः योग्यः | सिद्धिं मोक्षं ॥ ३ ॥ स० एकपढ्या एकः पतिर्यस्यास्सा रामकृतयज्ञफलभोकी । पति- दाभिप्राय वत् । तया । विगर्हितं विनिन्दितं । तर्हि कदापिगर्हितत्वयानानुष्ठितं किमित्यतस्तथैवेत्याह—मयेति । मयायदकारि मत्पति॑िविष्णुमुद्दिश्यैवाकारीतिविगर्हितंनकार्यमितिभावः ॥ ४ ॥ ति० पृष्ठतः कृत्वा परावृत्यस्थित्वा ॥ ५ ॥ ती० । ८० प्रति अपरत्रच अहंतव त्वया भार्या भर्तव्यान किंतुषरभार्या परेणरामेणभार्या भर्तव्या ॥ स० औपयिकी उपभोगयोग्यान । तत्रहेतुः भारताता प्रति । तत्रापिनस्खैरिणीत्युदीरयति- सतीति । साधूनांसतांधर्म धर्मशास्त्राद्याशंसितं | अवेक्षख | साधुव्रतं साधोः

पतिव्रतायाममत्रतं परित्यजनंचर । " वोतोगुणवचनात् ” इति साधुस्साधुः ॥ ६ ॥ स० दाराः रक्ष्याः शीलतःसंरक्ष-

[पा० ] १ क. घ. ङ. छ. -ट. ततःशनैः २ क. चिन्तयित्वा ३ च. ज. क्रियतांहितत्. क. ख. घ. झ. प्रीयतांमनः घ. ङ. च. ज.ट. युक्तस्त्वंसिद्धिमिव ५ क. अनार्य ६ घ तपस्विनी ७ घ ङ. च. ज. - ट. रावणं. ८ घ, ङ. विंदन, —ट, रक्ष्यादाराः. ९ ङ. झ. ट. चपलेन्द्रियं, १० ख. झ, ञ. ट. यथाहि [