पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ न हि वैदेहि रामस्त्वां द्रष्टुं वाऽप्युपलप्स्यते ॥ पुरोबला कैरसितैर्मेधैर्ज्योत्स्नामिवावृताम् ॥ २७ ॥ न चापि मम हस्तान्त्वां प्रातुमर्हति राघवः ॥ हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥ २८ ॥ चारुस्मिते चारुदति चारुनेत्रे विलासिनि ॥ मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥ २९ ॥ क्लिष्टकौशेयव सनां तन्वीमप्यनलङ्कृताम् || त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥ ३० ॥ अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः ॥ यावत्यो मम सर्वासामैश्वर्य कुरु जानकि ॥ ३१ ॥ मम ह्यसितकेशान्ते त्रैलोक्यवराः स्त्रियः ॥ तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥ ३२ ॥ यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च ॥ तानि लोकांश्च सुश्रोणि मी च भुङ्क्ष्व यथासुखम् ॥ ३३॥ न रामस्तपसा देवि न बॅलेन न विक्रमैः ॥ न धनेन मया तुल्यस्तेजसा यशसाऽपि वा ॥ ३४ ॥ पिच विहर रमस्व भुङ्क्ष्व भोगान्धननिचर्य प्रदिशामि मेदिनीं च ॥ मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ॥ ३५ ॥ कुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि ॥ कनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि ॥ ३६॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे विंशः सर्गः ॥ २० ॥ । " तं शेषः यस्यासौ स्थण्डिलशायी भूतलशायी ||२६|| वाशब्दोऽवधारणे | | राज्यकाङ्क्षिण: । इन्द्रस्तु राजमहिषीं मातरं मम द्रष्टुमपि नोपलप्स्यत एवेत्यर्थः । दर्शनमात्रफलमपि चाग्रहीत् ” इत्यादिप्रह्लादवचनात् ॥ २८-३० ॥ दर्शनं नप्राप्स्यसीत्यर्थः । पुरोऽग्रे बलाका येषां ते ऐश्वर्य अन्तः पुरैश्वर्य | स्वामिनीत्वं कुरु प्राप्नुहीत्यर्थः पुरोबलाकाः तैः । अनेन मेघानामतिविपुलतोच्यते । ॥ ३१-३२ ॥ भुङ्क्ष्व स्वाधीनं कुरु ॥ ३३ – ३४॥ महामेघेष्वेव बलाकासंचारवर्णनात् || २७ ॥ पिब मद्यमिति शेषः । विहर संचर | विहारशब्दस्य हिरण्यकशिपुः कीर्तिमि॒िन्द्रहस्तगतामिवेति वैधर्म्यहं- संचारेपि प्रयोगात् ॥ ३५ – ३६ ॥ इति श्रीगोवि कलं ष्टान्तः । अत्र कीर्तिशब्देन भार्या लक्ष्यते । हिरण्य- न्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारति जात् । कशिपुरिन्द्रहस्तगतां भार्थी पुनः प्राप्तवानित्येतच्छ्री- ख्याने सुन्दरकाण्डव्याख्याने विंशः सर्गः भागवते प्रसिद्धम् । 'व्यलुम्पत्राजशिबिरममरा ॐ नेत्यर्थः । श्रीर्लक्ष्मीर्येन । अतएव प्रतिभक्तसंरक्षणव्रतशीलः । अतएव पितृवाक्यपरिपालनायस्थण्डिलशायीयोरामः । अची रखा विवृस च्छेदः । पीतांबरधारिणेत्यर्थः । एतादृशेनतेनरामेणसहवात्वं इदानीं विद्यमानैश्वर्याद्यपेक्षयान किमपिकरिष्यसीति श अतोजीवतिमयिसतीतिशेषः । रामस्त्वांद्रष्टुमपिनोपलप्स्यते । नचममहस्तात्त्वांराघवः प्राप्तुमर्हति । मद्वधानन्तरंरामस्व न यस्य पलप्स्यतेप्राप्तुमप्यर्हतीतिभावः ॥ ति० उपलभ्यते व्यत्ययेनश्यन्प्रत्ययः । समर्थोभवतीत्यर्थः । उपलप्स्यतइतिपाठे स. ष्यतीत्यर्थः ॥ २५–२७ ॥ ती० हिरण्यकशिपुरिति । पुराकिलहिरण्यकशिपोर्भार्याहृलानारदमुखेनप्रार्थितस्तस्मैपुनः चित्र- भागवते कथाऽस्ति । तथाच भार्याहरणमेवकीर्तिहरणमितिभावः ॥ स० हिरण्यकशिपुः इन्द्रहस्तगतां इन्द्राधीनांकीर्ति स्वरिपुहिरण्यकशिपोर्भार्यामपहृतवानितिकीर्तियथानप्राप्तुमर्हति तथेत्यर्थः । इन्द्रनीतांकयाधूंहिरण्यकशिपुःपुनरपी बानित्यप्रसिद्धेः । नारदएवतांतस्मैदत्तवानितिभावः ॥ २८ ॥ शि० अनलङ्कृतांवां लद्दुःखमित्यर्थ: । दृष्ट्वा स्वेषुदारे प्रीति॑ । नोपलभामि । अतिदुःखितंमनःक्कापिनप्रवर्ततइत्यर्थः । एतेन रावणस्यदयात्वंसूचितं ॥ स० अनलाम खभार्या सुरतिं नोपलभामि नोपलभे । अलङ्कृतांपुर्दृष्ट्वातत्ररति॑िनोपलभइतिकिंवक्तव्यमित्यर्थः । एतेनसौन्दर्यातिशयो करिष्यति ती० क्लिष्टकौशेयेत्यस्यवास्तवार्थस्तु त्वांममेष्टदेवतांदृष्ट्वा स्वेषुधनेषुदारेषुचरति॑िनोपलभामि । इष्टदेवतायास्तवदर्शनमात्रेणात सयापरि- ऽहंसर्वतोनिवृत्तोस्मीतिभावः ॥ ३० ॥ ती० नरामइत्यस्य वास्तवार्थस्तु -रामः तपआदिनामयातुल्योनभवति । किंतु खड कषगुणैश्वर्यसंपन्नोभगवाञ्श्रीरामोमत्तोप्यधिक एवेतिभावः ॥ ३४॥ ती० मयि लल रमख । वस्तुतस्तु मयिभृत्येसति लल ती० मयासह | वस्तुतस्तु सह एकदैव । मया संवर्धितानीतिशेषः । काननानिविहर ॥ ३६ ॥ इतिविंशः सर्गः ॥ २० ॥ [ पा० ] १ च द्रष्टुमप्युपलप्स्यते. ङ. झ. न. ट. द्रष्टुंवाप्युपलभ्यते. क. ख. द्रष्टुंवाप्युपपद्यते २ क. सर्वगुणो४ क. ३ ङ. झ. ट. प्रवरस्त्रियः ४ ङ. झ ट मया. ५ क. रूपेण. ङ. झ. ट. बलेनच. ६ क. ख. यशसापिच, यस्य तप्ताङ्ग- नसेप्रांत- शीक्षते." १ ङ.