पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् || कैः पुमानतिवर्तेत साक्षादपि पितामहः ॥ १४ ॥ यद्यत्पश्यामि ते गात्रं शीतांशु सदृशानने || तस्मिंस्तस्मिन्पृथु श्रोणि चक्षुर्मम निबध्यते ॥ १५ ॥ भव मैथिलि भार्या मे मोहमेनं विसर्जय || बहीनामुत्तम स्त्रीणामाहतानामितस्ततः ॥ सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ १६ ॥ लोकेभ्यो यानि रत्नानि सँप्रेमथ्याहतानि वै ॥ तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ॥ १७॥ विजित्य पृथिवीं सर्वां नानानगरमालिनीम् ॥ जनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥ १८ ॥ नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् ॥ पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥ १९ ॥ असकृत्संयुगे भग्ना मया विमृदितध्वजाः ॥ अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥ २० ॥ ईच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम् ॥ २१ ॥ संप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च ॥ साधु पश्यामि ते रूपं संयुक्त प्रतिकर्मणा ॥ २२ ॥ प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने || भुङ्क्ष्व भोगान्यथाकामं पिब भीरु रमस्व च ॥ २३ ॥ यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ॥ लैलस्ख मयि विस्रब्धा धृष्टमाज्ञापयस्व च ॥ मतप्रसादाललन्त्याच लॅलन्तां बान्धवास्तव ॥ २४ ॥ " "" ऋद्धिं समानुपश्य त्वं श्रियं भद्रे यँशश्च मे ॥ किं करिष्यसि रामेण सुभगे चीरवाससा ॥ २५ ॥ निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः ॥ व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ॥ २६ ॥ ७. इत्यर्थः ॥ १३ ॥ कः अतिवर्तेत न कोपीत्यर्थः || १४ | || २२ || दाक्षिण्येन सरलत्वेन | भुङ्क्ष्व अनुभव । – १९ ॥ विमृदितध्वजा: भग्नध्वजाः । प्रत्यनीकेषु “दक्षिणे सरलोदारौ " इत्यमरः ||२३|| ललख प्रीतिं शत्रुषु मध्ये ॥ २० ॥ प्रतिकर्म अलंकारः । “ प्रति- कुरु | " लल ईप्सायाम् ” इति धातुः ॥ २४ ॥ कर्म प्रसाधनं " इत्यमरः ॥ २१ ॥ अवसज्यन्तां एवमात्मानं प्रशस्य रामं निन्दति - किं करिष्यसी- अन् । प्रतिकर्मणा संयुक्तं पश्यामि पश्येयं | त्यादिना ||२५|| निक्षिप्तविजयः त्यक्तविजय इत्यर्थः कृत्वाम् तवपूजार्थमनुज्ञांदेहीतिशेषः ॥ १२ ॥ ति० कोनातिवर्तेत क्षुभ्येतेत्यर्थः । कः पुमान तिवर्तेतेतिपाठे कामवशतामतिक्रम्य युक्ता भार्थः ॥ ती० वस्तुतस्तु मदाराधनेतवबुद्धिः कथंस्यादत आह - त्वामिति । त्वां लक्ष्मीं । " सीतालक्ष्मीर्भवान्विष्णुः साधुत्वात् । समासाद्य साक्षात्पितामहो पिनातिवर्तेत अनाराधिन मस्कोवाऽतिवर्तेतेत्यर्थः ॥ १४ ॥ "अदिति । गात्रं अवयव विशेषं । तस्मिंस्तस्मिन्नवयव विशेषेचक्षुर्निबध्यते । इष्टदेवतायास्तवदर्शनस्य मुक्तिसाधकत्वादिति १५ ॥ ती० वस्तुतस्तु मैथिलि भार्या भयाकान्त्या आर्याश्रेष्ठाभव । एनंमोहं मयिशत्रुत्वशङ्कां । विसर्जय | मेमम सन्तो ममयाअग्रमहिषीमन्दोदरी तस्याश्चममचभव ईश्वरीतिशेषः । शि० हे भवमैथिलि भवति भावयति नितरां खपतिं सैवमैथिली । तत्संबोधनं । अग्रस्य सर्वोत्कृष्टस्य रामस्य महिषीत्वं ममबह्वीनामुत्तमस्त्रीणां भार्या व्याभव । मेमोहं वैचित्यं । विसर्जय त्याजय ॥१६॥ ती० लोकेभ्यइत्यस्यवास्तवार्थस्तु इष्टदेवतायैदेव्यै रावणस्त्वात्मात्मीय समर्पणं लोकेभ्यइतिश्लोकद्वयेन | अहमित्यनेनात्मसमर्पणं | रत्नानीत्यादिनाऽऽत्मीयसमर्पणमिति ज्ञेयं ॥ १७ ॥ ति० आमस । वस्तुतस्तु मां लक्ष्मींसंपदमित्यर्थः ॥२१॥ ती० वस्तुतस्तु मत्प्रसादात् मयिप्रसादोऽनुग्रहः | तस्मात् । तवललन्त्याः खात्याध सत्याः बान्धवाश्चरमन्तामितिसंबन्धः ॥ २४ ॥ रामानु० ऋद्धिं संपदं । श्रियं भां ॥ २५ ॥ ती० ऋद्धिमित्यादी- वक्ष्यति थार्थस्तु–सरामाऽहंतेअखिलसंपत्समृद्धिंददामि । मांरामेण सहसंयोजयेत्याशङ्क्यनाहंसंपदाद्यर्थी किंतुमोक्षकामी । अतो इति । असत्वंत्पादाब्जंनत्यजामीत्यभिप्रायेणाह- ऋद्धिममेत्यादिश्लोकचतुष्टयेन । हेसुभगे ममऋद्ध्यादिकंपश्य । निक्षि- वोपदि राम शर्मा (स्वतस्सिद्धविजयइत्य | वनगोचरः वनंजलंगोचरनिवासस्थानंयस्यसः । नार यर्थः । अतएवगतश्रीः गताप्राप्ता कीतिसूत्र ०] १ ङ. झ. ट. कः पुनर्नातिवर्तेत. घ. च. छ. ज. कः पुमान्नातिवर्तेत. २ ख. शीतांशुसमदर्शने. ३ क मेभार्या. ज. झ. ट. मेतं. ५ ख झ ञ ट संप्रमथ्याहृतानिमे. क. ङ. - ज. संप्रमथ्यहृतानिमे. ६ ख. घ. ङ. झ. ट. म. ७ झ. ट. चैवददामिते. ८ च. छ. ज. ञ. नैव. ९ क. ङ. च. ज. ट. इच्छमां. १० ङ. छ. झ ञ ट सुप्रभाण्यव. सुप्रभाण्यपि, ११ ङ.~~ट. भूषणानिहि. १२ ङ. ट. सुयुक्तं १३ घ. रमख १४ क. घ. मत्प्रभावात् १५ ङ. ज. ललतांबान्धवस्तव. १६ ङ. ट. यशखिनि. १७ ङ. झ ट चीरवासिना. तिस