पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये ॥ सर्वाङ्गगुणसंपन्ने सर्वलोकमनोहरे ॥ ३ ॥
नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः ॥ व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ ४ ॥
स्वधर्मो रक्षसां भीरु 1सर्वथैव न संशयः ॥ गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा ॥ ५ ॥
एवं चैत2दकामां तु 3न त्वां स्प्रक्ष्यामि मैथिलि ॥ कामं कामः शरीरे मे यथाकामं प्रवर्तताम् ॥ ६ ॥
देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये ॥ प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ ७ ॥
एकवेणी 4धराशय्या ध्यानं मलिनमम्बरम् ॥ अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ ८ ॥
विचित्राणि च माल्यानि चन्दनान्यगुरूणि च ॥ विविधानि च वासांसि दिव्यान्याभरणानि च ॥ ९ ॥
महार्हाणि च पानानि 5शयनान्यासनानि च ॥ गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि ॥ १० ॥
स्त्री6रत्नमपि मैवं भूः कुरु गात्रेषु भूषणम् ॥ मां प्राप्य हि 7कथं नु स्यास्त्वमनर्हा सुविग्रहे ॥ ११ ॥
इदं ते चारु संजातं यौवनं व्यतिवर्तते ॥ यदतीतं पुनर्नैति स्रोतः 8शीघ्रमपामिव ॥ १२ ॥
त्वां कृत्वोपरतो मन्ये रूपकर्ता स 9विश्वसृक् ॥ न हि रूपोपमा 10त्वन्या तवास्ति शुभदर्शने ॥ १३ ॥


र्शनं अदृश्यत्वं ॥ २ ॥ मां दृष्ट्वा भीतिर्न कर्तव्येत्याह—--कामय इति ॥ ३ ॥ अन्ये च भयहेतवोत्र न सन्तीत्याह—--नेहेति ॥ ४ ॥ परदारेच्छा दोष इत्याशङ्क्याह --– स्वधर्म इति ॥ संप्रमथ्य बलात्कृत्य ॥ ५ ॥ कामं अत्यन्तं । यथाकामं यथेच्छं ॥ ६ ॥ प्रणयस्व स्नेहंकुरु ॥ ७ ॥ एकवेणी असीमन्तितवेणी | धराशय्या भूशयनं । औपयिकानि युक्तानि । "युक्तमौ-

पयिकं" इत्यमरः ॥ ८-१० ॥ मां प्राप्य हीति । हिः पादपूरणे अप्यर्थो वा । हे सुविग्रहे मां प्राप्यापि कथमनर्हा स्याः ॥ ११–१२ ॥ उपरतः निवृत्तः । अत्रेतिकरणं द्रष्टव्यं । उत्तरोत्तरं सातिशयं रूपं सिसृक्षुर्विधाता त्वां सृष्ट्वा इतः परं सातिशयं रूपं स्रष्टुं न शक्यत इति धिया ...रुपरत इति मन्य

मिच्छसि तत्किमितिशेषः ॥ २ ॥ ती० वस्तुतस्तु त्वांकामये ईश्वरीत्वेनेतिशेषः । अतोमांबहुमन्यस्व ॥ ३ ॥ ती० नेहेति मनुष्याराक्षसावा । त्वद्भयकर्तारइतिशेषः । वस्तुतस्तु सर्वेश्वर्यास्तवनकुत्रापिभयशङ्केतिभावः । ति० किमिदानींमदतिरिक्त... न्तरजंतवभयं उतममस्पर्शेधर्महानिजं । नाद्यइत्याह – नेहेति । मत्तः मदागमनात्समुत्थितं पुरुषान्तरागमनसंभावना... व्यपसर्पतु । अन्येषामभावात् ॥४ ॥ ति० नान्त्यइत्याह – स्वधर्मइति । तंस्वधर्ममाह---गमन॑वेति । आनुकूल्यंसंपा... संप्रमथ्य बलात्कृत्य | एवंस्वधर्मत्वान्ममनाधर्मः । बलात्कारेचास्वतन्त्रत्वात्स्त्रियाअपिनदोषइतिभावः ॥ ५ ॥ ती० ... दाराभिमर्शःस्वधर्मः तथापि नाहंत्वामकामयमानांस्प्रक्ष्यामीत्याह–स्वधर्मइत्यादिश्लोकद्वयेन । कामं अत्यर्थे । ... यथेच्छं । मेशरीरेकामः । तवेतिशेषः । मयितवेच्छाप्रवर्ततामितिभावः । स्वधर्मइत्यादिश्लोकद्वयस्यवास्तवार्थस्तु ---... नविश्वसनीयइत्यतआह –-- स्वधर्मइत्यादि । यद्यपिरक्षसांपरदाराहरणादि स्खधर्मःस्वभावः । मेशरीरेकामं अत्यर्थे । ... यथेच्छं कामःप्रवर्ततांनाम मन्मथविकारोस्तुनाम । तथाप्येतत्सर्वेममेष्टदेवतायांत्वयिनघटतइतिशेषः । अतएव अका... भृत्यत्वकामनारहितां । यद्वा अकामां विष्णुकामांत्वां । नस्प्रक्ष्यामि त्वदाज्ञांविना पूजांकर्तुमपिबिभेमीतिशेषः ॥ ति... एवमपि । बलात्कारपक्षे तवममचदोषाभावेपितस्यपक्षस्यरसाभाससंपादकत्वात् । अतएवमकामां अनेनप्रकारेणमयिकाम... मद्भिन्नेच्छावतींच | नच नतु | स्प्रक्ष्यामि | एवंचैतदकामांत्वामितिपाठे एतत् रक्षोधर्मत्वं । एवंच एवमेव मदुक्तरी... तथाप्युक्तप्रकारेण त्वामकामां नस्प्रक्ष्यामीत्यर्थः । नन्वेवंसतिदुस्सहाकामपीडातवस्यात्तत्राह---काममिति । कामः ... यथाकामं यथेच्छं । कामं तद्विषयेच्छां । प्रवर्ततां प्रवर्तयत्वित्यर्थः ॥ ६ ॥ ती० वस्तुतस्तु विचित्राणीत्यादिश्लोकद्वय मे... मांप्राप्य भृत्यत्वेनैतिशेषः । माल्यादीनिलभ प्राप्नुहीतिसंबन्धः ॥ ९-१० ॥ ती० वस्तुतस्तु त्वत्पूजाक्षमंमदीय... च्छतीतिखिद्यति--इदंतइति । ते तवभृत्यस्य | ममेतिशेषः । यौवनं दार्ढ्यावस्था | यत् यतः । भृत्यस्यममायुः व्यर्थ...


[ पा० ] १ ख. ङ. च. ज. -- ट. सर्वदैव. २ च. ज. ज. चैवमकामां. ङ. झ. ट. चैवमकामांत्वां. घ. त्वेतवयापयि ३ ङ. झ. ट. नच. ४ ङ. अधरशय्या. ५ क ख घ. यानानिशयनानिच. ६ क. ट. स्त्रीरत्नमसि ७ घ. -ट. क. कथंस्यास्त्वमनाहारा ८ ङ. ट. स्रोतखिनामिव ९ ख. ङ. झ. ट. विश्वकृत्. १० क. ङ. --ट. ह्यन्या. झ.