पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः २० ]
८१
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव ॥ प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् ॥ १४ ॥
वेदीमिव परामृष्टां शान्तामग्निशिखामिव ॥ पौर्णमासीमिव निशां [१]राहुग्रस्तेन्दुमण्डलाम् ॥ १५ ॥
उत्कृष्टपर्णकमलां वित्रासितविहङ्गमाम् ॥ हस्तिहस्तपरामृष्टामा[२]कुलां पद्मिनीमिव ॥ १६ ॥
पतिशोका[३]तुरां शुष्कां नदीं विस्रावितामिव ॥ परया मृजया हीनां कृष्णपक्षनिशामिव ॥ १७ ॥
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् ॥ तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥ १८ ॥
[४]गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् ॥ निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव ॥ १९ ॥
एकया दीर्घया वेण्या शोभमानामयत्नतः ॥ नीलया नीरदापाये वनराज्या महीमिव ॥ २० ॥
उपवासेन शोकेन ध्यानेन च भयेन च ॥ परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ॥ २१ ॥
आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव ॥ भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥ २२ ॥

समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायतशुक्ललोचनाम् ॥
अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनविंशः सर्गः ॥ १९ ॥


विंशः सर्गः ॥ २० ॥

रावणेन सीतांप्रति प्रलोभनाय चाटुवचनोपन्यासपूर्वकंस्वाङ्गीकरणप्रार्थना ॥ १ ॥

[५]स तां [६]पतिव्रतां दीनां निरानन्दां तपस्विनीम् ॥ साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ १ ॥
मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् ॥ अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥ २ ॥


॥ १३ ॥ विध्वस्तां हिमादिहतां । तमोध्वस्तां तमःसंवृतां । उपक्षीणां स्वल्पजलामित्यर्थः ॥ १४ ॥ कृत्वे... शूद्रादिभिरितिशेषः ॥ १५ ॥ उत्कृष्टपर्णकयुक्ता भातपत्रकमलां ॥ १६ ॥ विस्रावितां रोधोभसाधुधर्मं अन्यनिर्गमितजलामित्यर्थः । मृजया उद्वर्त...धनेन ॥ १७ ॥ सुजाताङ्गीं सुन्दराङ्गीं ...आलितां बद्धां ॥ १९-२० ॥ अल्पाहारां ...हारामित्यर्थः । यद्वा अल्पाहारां मितभोजि...त्तमस्त्रीलक्षणमुच्यते ॥ २१ ॥ रघुमुख्यस्य ...शग्रीवपराभवं भावेन मनसा । आयाचमानां

प्रार्थयन्तीमिव स्थितां ॥ २२ ॥ समीक्षमाणां रक्षकं समीक्षमाणां । सुपक्ष्मेति । अन्ते ताम्रं मध्ये शुक्लमस्या लोचनमित्युच्यते ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९ ॥


 साकारैः सेङ्गितैः । "आकाराविङ्गिताकृती" इत्यमरः । न्यदर्शयत स्वाभिप्रायमिति शेषः । सीतायै स्वाभिप्रायं प्रकाशितवानित्यर्थः ॥ १ ॥ अद-


...मृष्टां वेदवेदिरहितपतितैराक्रन्तां ॥ १५ ॥ ति० गृहीतां धृतां । पश्चात्स्तंभे लाडितां बद्धां ॥ १९ ॥ ति० अल्पाहारां ...हारां । अस्नातयाऽन्नस्यग्रहीतुमशक्यत्वात् । देवराजतःपायसलाभेनतदनपेक्षणाच्च ॥ स० शोकेन रामविश्लेषजेन । ... । भयेन रावणजन्येन । अल्पाहारां पत्युच्छिष्टंविनान्यस्यस्वीकारायोग्यत्वाच्छरीरयात्रार्थं नीरस्याशितानशितत्वो...यादोषत्वात् । पत्युर्नारायणावतारत्वेनतत्रतत्सांनिध्य विशेषात्तद्ग्रहोयुक्तः । उपेन्द्रावतारवाद्रामस्य इन्द्रस्यतदग्रजत्वात्त...शनंगौरवतःस्वान्नत्वाच्चभोजनंयुक्तमितिमन्तव्यं ॥ शि० अल्पः अतिसूक्ष्मः वायुरित्यर्थः । आहारोयस्यास्तां ॥ २१ ॥ ...वधार्थमेव । नतुतेनकिंचित्प्रयोजनमितिभावः ॥ २३ ॥ इत्येकोनविंशः सर्गः ॥ १९ ॥ ... परिवृतां राक्षसीभिरितिशेषः ॥ १ ॥ ती० वस्तुतस्तु पुत्रसमभृत्यदर्शनविषयेभयादिकंनोचितमितिभावः । ति० नेतु-

--- रा. १५९

  1. ङ. झ. ट. तमोग्रस्तेन्दु.
  2. क. घ. च.---ट. माकुलामिवपद्मिनीं.
  3. क. घ. शोकाकुलां.
  4. ख. ङ. झ. ट. ...डितां. क. गृहीतांबलिनास्तंभे.
  5. क. सीतां.
  6. ङ. झ. ज. ट. परिवृतां.