पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १८]
७९
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ॥ द्वारदेशमनुप्राप्तं ददर्श हनुमान्कपिः ॥ २१ ॥
दीपिकाभिरनेकाभिः समन्तादवभासितम् ॥ गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ २२ ॥
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ॥ समक्षमिव कन्दर्पमपविद्धशरासनम् ॥ २३ ॥
मथितामृतफेनाभमरजो वस्त्रमुत्तमम् ॥ [१]सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥ २४ ॥
तं पत्रविटपे लीनः पत्र[२]पुष्पघनावृतः ॥ समीपमिव[३] संक्रान्तं [४]निध्यातुमुपचक्रमे ॥ २५ ॥
अवेक्षमाणस्तु [५]ततो ददर्श कपिकुञ्जरः ॥ रूपयौवनसंपन्ना रावणस्य वरस्त्रियः ॥ २६ ॥
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ॥ तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम् ॥ २७ ॥
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः ॥ तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ २८ ॥
वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः ॥ तं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥ २९ ॥
रावणोऽयं महाबाहुरिति संचिन्त्य वानरः ॥ [सोय[६]मेव पुरा शेते पुरमध्ये गृहोत्तमे ॥]
अवप्लुतो महातेजा हनुमान्मारुतात्मजः ॥ ३० ॥
स तथाप्युग्रतेजाः [७]सन्निर्धूतस्तस्य तेजसा ॥ [८]पत्रगुह्यान्तरे सक्तो [९]हनुमान्संवृतोऽभवत् ॥ ३१ ॥
[१०]स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् ॥ दिदृक्षु[११]रसितापाङ्गामुपावर्तत रावणः ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टादशः सर्गः ॥ १८ ॥



॥१९-२०॥ द्वारदेशं अशोकवनद्वारदेशं ॥ २१ ॥ गन्धतैलं गन्धवासिततैलं ॥ २२ ॥ समक्षं प्रत्यक्षं । अपविद्धशरासनं अधृतशरासनं ॥ २३ ॥ मथितामृतफेनाभं मथितं तक्रं अमृतं धारोष्णं तयोर्यत्फेनं तदाभं । "निरम्बु बोलं मथितं धारोष्णं त्वमृतंपयः" ...भयत्र वैजयन्ती । विमुक्तं स्वस्थानात्प्रचलितं । ... वस्त्रं सलीलं यथा भवति तथा अनुकर्ष...यः ॥ २४ ॥ पत्रविटपे पत्रवति विटपे । ...न्नः । पत्रपुष्पघनावृतः पत्रपुष्पसमूहावृतः । ...क्यालंकारे । यद्वा दूरे समागतमपि ...समीपे संक्रान्तमिव स्थितं । तं निध्यातुं ...चक्रमे । "निर्वर्णनं तु निध्यानं दर्शनालोकने-

क्षणं" इत्यमरः ॥ २५-२६ ॥ प्रमदावनं अन्तःपुरोद्यानं ॥ २७ ॥ क्षीबः मत्तः । शङ्कुकर्णः गर्वेण स्तब्धकर्ण इत्यर्थः ॥ २८-२९ ॥ अवप्लुतः अवरूढः । रावणचेष्टास्सर्वा द्रष्टुं पूर्वस्थानाधःशाखां समाश्रित इत्यर्थः ॥ ३० ॥ सः हनुमान् । तथा पूर्वोक्तरीत्या । उग्रतेजास्सन्नपि । तस्य रावणस्य । तेजसा निर्धूतः सन् । पत्रगुह्यान्तरे पत्रगूढप्रदेशे । संवृतोऽभवत् गूढोऽभवत् ॥ ३१-३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टादशः सर्गः ॥ १८ ॥



...पविद्धशरासनं त्यक्तेक्षुचापं । कन्दर्पमिवस्थितं ॥ २३ ॥ ति० अमृतंपयः । मथितपयःफेनवच्छुक्लाआभायस्यतत् । सपुष्पं ...सहितं । विमुक्तं विशिष्टमुक्तावन्तं । सपुष्पमवकर्षन्तमित्येवपाठः । तीर्थस्तु एतद्योजनाशक्त्यासलीलमवर्कर्षन्तमितिपा...ति ॥ २४ ॥ स० क्षीबः मत्तः । शङ्कुकर्णः तन्नामकोयोवनपालस्तेनदृष्टः ॥ २८ ॥ स० सोयंरावणः पुरमध्ये प्रासाद..."गृहोपरिगृहंपुरं" इतिविश्वः । शेतेपुरा अशेत ॥ ३० ॥ ति० यद्यपिससमुद्रलङ्घनकर्ता समारुतात्मजः उग्रतेजाः । ...तस्यरावणस्यतेजसानिधूतः तस्यपुरोऽवस्थातुमशक्नुवन् पत्रे पत्रबहुले । अतएव गुह्यान्तरे शाखान्तरे । सक्तः स्थितः । ...त्यल्पशरीरतयासंवृतः गुप्तोऽभवत् । सर्वमायातिरस्कारकमायावतस्तस्यदृष्ट्यग्रेमाययाऽल्पशरीरादिमत्त्वेनस्थातुमशक्यत्वा...णं ॥ ३१ ॥ इत्यष्टादशः सर्गः ॥ १८ ॥

  1. ङ. झ. ञ. ट. सपुष्पमवकर्षन्त. घ. च. छ. ज. सपुष्पमनु.
  2. ङ. च. ज.---ट. पुष्पशतावृतः. घ. पुष्पव. ...ः.
  3. क. ख. घ.---ट. मुपसंक्रान्तं.
  4. घ. प्रध्यातुं. ङ. झ. ट. विज्ञातुं.
  5. ङ.---ट. तदा.
  6. इदमर्धं क. ङ.---ट. ...षुदृश्यते.
  7. क. ख. ङ. ज. झ. ट. सनिर्धूतः.
  8. ङ. झ. ञ. ट. पत्रेगुह्यान्तरे.
  9. ङ.--ट. मतिमान्.
  10. क. च. ज. ...तां.
  11. ङ.---ट. रसितापाङ्गीं.