पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १४ ]
६५
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

तथा लाङ्गूल[१]हस्तैश्च चरणाभ्यां च मर्दिता ॥ [२]बभूवाशोकवनिका प्रभग्न[३]वरपादपा ॥ १९ ॥
महालतानां दामानि व्यधमत्तरसा कपिः॥ यथा [४]प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ॥ २० ॥
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः ॥ तथा काञ्चनभूमीश्च [५]ददर्श विचरन्कपिः ॥ २१ ॥
वापीश्च विविधाकाराः पूर्णाः परमवारिणा ॥ महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ २२ ॥
मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः ॥ काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥ २३ ॥
[६]फुल्लपद्मोत्पलवनाश्[७]चक्रवाकोपकूजिताः ॥ नत्यूहरुतसंघुष्टा हंससारसनादिताः ॥ २४ ॥
दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः ॥ अमृतोपमतोयाभिः [८]शिवाभि[९]रुपसंस्कृताः ॥ २५ ॥
लताशतैरवतताः [१०]सन्तानकसमावृताः ॥ नानागुल्मावृत[११]घनाः करवीरकृतान्तराः ॥ २६ ॥
ततोऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम् ॥ विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥ २७ ॥
शिलागृहैरवततं नाना[१२]वृक्षैः समावृतम् ॥ ददर्श हरिशार्दूलो रम्यं [१३]जगति पर्वतम् ॥ २८ ॥
ददर्श च नगात्तस्मान्नदीं निपतितां कपिः ॥ अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ २९ ॥
जले निपतिताग्रैश्च पादपैरुपशोभिताम् ॥ वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ॥ ३० ॥
पुनरावृत्ततोयां[१४] च ददर्श स महाकपिः ॥ प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥ ३१ ॥
[१५]तस्यादूरात्स पद्मिन्यो नानाद्विज[१६]गणायुताः ॥ ददर्श हरिशार्दूलो हनुमान्मारुतात्मजः ॥ ३२ ॥
कृत्रिमां दीर्घिकां [१७]चापि पूर्णीं शीतेन वारिणा ॥ मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥ ३३ ॥
विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ॥ प्रासादैः सुमहद्भिश्च [१८]निर्मितैर्विश्वकर्मणा ॥ ३४ ॥
काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम् ॥ ३५ ॥
ये केचित्पादपास्तत्र पुष्पोपगफलोपगाः ॥ सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः ॥ ३६ ॥


गस्समालम्भो वर्णकश्च विलेपनं" इत्युक्तेः । निष्पी...ष्ठी निष्पीततयाशुभदन्ततुल्योष्ठी ॥ १८- ...लतानां दामानि प्रतानानि ॥ २०-२३ ॥ ...दात्यूहाः ॥ २४-२५ ॥ संतानकाः ...स्तैस्समावृताः । घनाः निबिडाः । नानागु...श्च ताः घनाश्चेति समासः । करवीरकृतान्त...वीरैः कृतविशेषाः ॥ २६-२७ ॥ जगति ...रम्यं एतत्सदृशं रम्यं किंचिन्नास्तीत्यर्थः । ...दर्शेत्यन्वयः ॥ २८ ॥ अथ नद्याः कुपितया

निर्गतया सखीसान्त्वनेन पुनरागतया साम्यं दर्शयति ---ददर्श चेति ॥ २९-३० ॥ पुनरावृत्ततोयां वृक्षाग्रप्रतिहत्या पुनःपर्वताभिमुखतोयप्रवाहां । उपमाने उपमेये चान्वयाय ददर्शेति पदद्वयं ॥ ३१ ॥ तस्य पर्वतस्य । पद्मिन्यः पद्मिनीः ॥ ३२ ॥ कृत्रिमां क्रियया निर्वृत्तां निर्मितामित्यर्थः ॥ ३३-३५ ॥ सच्छत्त्राः सवितानाइत्यर्थः । सवितर्दिकाः सवेदिकाः । सौवर्णवेदिकाः वितर्दिकारोहणार्थं सुवर्णमयसोपान-


...शुभदन्ता याभ्यांतौ ओष्ठौयस्यास्सा ॥ १८ ॥ रामानु० जगतिपर्वतं । जगतीशब्दस्यह्रस्वभावआर्षः । जगती भूमिः ...त् । तत्प्राधान्याज्जगतिपर्वतमित्युक्तं । यद्वा जगतिपर्वतइतिसंज्ञा ॥ ति० जगति लोकेरम्यं सुन्दरवस्तुभ्योपि परम...र्थस्तु---जगतीपर्वतमित्यर्थः । मृत्पर्वतइतियावदितिव्याचक्षाण उपेक्ष्यएव । शि० पर्वतं पर्वभिः अनेकग्रन्थिभिः

वा. रा.१५७

  1. च.---ञ. हस्तैस्तु.
  2. ङ. झ. ञ. ट. तयैवाशोक.
  3. ख. ङ. च. झ. ञ. ट. वनपादपा.
  4. ङ. झ. ञ. ट. ...षिवेगेन. च. छ. ज. प्रावृट्प्रवृद्धानि.
  5. ख. ग. ङ. ञ. ट. विचरन्ददृशेकपिः.
  6. ग. घ. ङ. झ. ञ. ट. बुद्धपद्मोत्पल.
  7. ...---ट. श्चक्रवाकोपशोभिताः.
  8. ख. छ. ज. शुभाभिः.
  9. क. रुपसंवृताः. घ. रभिसंस्कृताः.
  10. क.---घ. च. छ. ...कसमावृताः.
  11. क. ग.---ट. वनाः.
  12. ङ. झ. ञ. ट. वृक्षसमावृतं.
  13. क. रजतपर्वतं.
  14. घ. तोयांतां.
  15. ...तत्र.
  16. क. च. छ. ज. गणावृताः.
  17. ङ.---ज. वापि.
  18. ख. ञ. निर्मितांविश्व.