पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

सालानशोकान्भव्यांश्च चम्पकांश्च सुपुष्पितान् ॥ उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि ॥ ३ ॥
[१]अथाम्रवणसंछन्नां लताशतसमावृताम् ॥ ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥ ४ ॥
स प्रविश्य विचित्रां तां [२]विहगैरभिनादिताम् ॥ राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ॥ ५ ॥
विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ॥ उदितादित्यसंकाशां ददर्श [३]हनुमान्कपिः ॥ ६ ॥
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः ॥ कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥ ७ ॥
[४]प्रहृष्टमनुजे काले [५]मृगपक्षि[६]समाकुले ॥ मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम् ॥ ८ ॥
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् ॥ सुखप्रसुप्तान्विहगान्बोधयामास वानरः ॥ ९ ॥
उत्पतद्भिर्द्विजगणैः [७]पक्षैः सालाः [८]समाहताः ॥ अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥ १० ॥
पुष्पावकीर्णः शुशुभे हनुमान्मारुतात्मजः ॥ अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥ ११ ॥
[९]दिशः सर्वाः प्रधावन्तं वृक्षषण्डगतं कपिम् ॥ दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥ १२ ॥
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः ॥ रराज वसुधा तत्र प्रमदेव [१०]विभूषिता ॥ १३ ॥
तरस्विना ते [११]तरवस्तरसाऽभिप्रकम्पिताः ॥ कुसुमानि विचित्राणि ससृजुः [१२]कपिना तदा ॥ १४ ॥
निर्धूतपत्रशिखराः शीर्ण[१३]पुष्पफलद्रुमाः ॥ निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥ १५ ॥
हनूमता वेगवता कम्पितास्ते नगोत्तमाः ॥ [१४]पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥ १६ ॥
विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः ॥ बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः ॥ १७ ॥
[१५]निर्धूतकेशी युवतिर्यथा मृदितवर्णका ॥ [१६]निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता ॥ १८ ॥


वसन्तादौ "पौर्णमास्या मासान् संपाद्य" इति पक्षमनुसृत्य फाल्गुनपौर्णमासीप्रपूर्वदिनत्वेन वसन्तादावित्युक्तं ॥ २ ॥ सालान् सर्जकान् । भव्यान् शुभानित्यशोकविशेषणं । यद्वा भवं रुद्रमर्हन्तीति भव्यान् रुद्रप्रियपुष्पान् वृक्षविशेषान् । उद्दालकान् बहुवारकान् । नागवृक्षान् नागकेसरवृक्षान् । कपिमुखान् मर्कटकान् ॥ ३-४ ॥ काञ्चनैः काञ्चनमयैरिव स्थितैः ॥ ५ ॥ चित्रकाननां चित्रावान्तरवनां । चम्पकवनं चूतवनमित्येवंविधवनवतीं ॥ ६ ॥

पुष्पाण्युपगच्छन्तीति पुष्पोपगाः पुष्पसंपन्नाः तैः । फलोपगैः फलसंपन्नैः ॥ ७ ॥ प्रहृष्टमनुजे काले वसन्ते । वसन्तस्य प्रचुरमन्मथत्वात्प्रहृष्टमनुजत्वं ॥ ८-९ ॥ सालाः वृक्षाः । "अनोकहः कुटस्सालः" इत्यमरः । पुष्पवृष्टयः पुष्पवृष्टीः ॥ ... १४ ॥ धूर्ताः अक्षधूर्ताः ॥ १५-१६ ॥ ... मात्राश्रयाः पुष्पादीनामनाश्रयाइत्यर्थः । ... अगमाः अगम्याः असेव्या इत्यर्थः । निर्धुताः ...ताः ॥ १७ ॥ मृदितवर्णका मृष्टाङ्गरागा । "...


ति० वसन्तादौ वसन्तादिसर्वर्तुषु संनिहितैःपुष्पैःपुष्पिताग्रान् ॥ २ ॥ ति० कपिमुखान् कपिमुखाकारफलवतः । ...णमेतत् ॥ ३ ॥ राजतैः रजतादिसंस्कृतैस्तद्वर्णैर्वा ॥ ५ ॥ ति० उदितादित्यसंकाशां पुष्पैरितिशेषः ॥ ६ ॥ ति० काले...स्मिन् । मृगादीन्मदेनाकुलयति तां ॥ ७ ॥ ति० सर्वाभिधावन्तमिति संधिरार्षः । वसन्तइतिमेनिरइति अन्यस्येहवनेऽ... प्रवेशत्वाद्वसन्तएव वृक्षसंचारोचितंकपिरूपमास्थाय चरतीतिमेनिरइत्यर्थः । एतेन द्रष्टॄणांतस्मिन्विमतिनिवृत्तिरीश्वरानु... सूचितं ॥ स० वसन्तइतिमेनिरे सर्ववृक्षपत्रादिशातनात् 'वसन्तेसर्वसस्यानां जायतेपत्रशातनं' इतिवचनात् पुष्पाव...त्युक्तिस्वारस्यात् ॥ १२ ॥ ति० निपीतः शुभदन्तयुक्तओष्ठोयस्यास्सा । स० निष्पीताः अत्यन्तमन्तर्गमिताः आच्छाति...

  1. ख. झ. ञ. ट. तथाम्रवणसंपन्नाँल्लताशतसमन्वितान्. ङ. च. छ. ज. तथाम्रवणसंछन्नाँल्लतागृहसम...
  2. ङ. च. ञ. ट. विहङ्गैः.
  3. ङ. झ. ञ. ट. हनुमान्बली.
  4. ङ. झ. प्रहृष्टमनुजां.
  5. घ. बहुपक्षि. ख. मृगद्विजमदाकुला...
  6. समाकुलां. क. मदाकुले. ङ. झ. ट. मदाकुलां.
  7. ङ. झ. ट. पक्षैर्वातैः.
  8. ञ. समावृताः.
  9. च. छ. ज. ञ. सर्वादिशाभि धावन्तं. ख. ग. सर्वादिशोविधावन्तं. घ. ङ. झ. ट. दिशः सर्वाभिधावन्तं.
  10. ग. सुभूषिता.
  11. ङ. झ. ट. स्तरसाबहु... पिताः. घ. स्तरसाहिप्रकंपिताः.
  12. क. च. छ. ज. कपिनोद्धताः.
  13. ग. जीर्णपत्रफल. ञ. शीर्णपत्र.
  14. ङ. झ. ट. पुष्पपत्र.
  15. ग. घ. ङ. झ. ञ. ट. विधूत.
  16. ङ. झ. ञ. ट. निपीत.