पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

[१]किं मां वक्ष्यति सुग्रीवो हरयो [२]वा समागताः ॥ [३]किष्किन्धां [४]समनुप्राप्तं तौ वा दशरथात्मजौ ॥ २२ ॥
गत्वा तु यदि काकुत्स्थं वक्ष्यामि [५]परमप्रियम् ॥ न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम् ॥ २३ ॥
परुषं दारुणं [६]क्रूरं तीक्ष्णमिन्द्रियतापनम् ॥ सीतानिमित्तं दुर्वाक्यं श्रुत्वा स नभविष्यति ॥ २४ ॥
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम् ॥ भृशानुरक्तो मेधावी नभविष्यति लक्ष्मणः ॥ २५ ॥
विनष्टौ भ्रातरौ श्रुत्वा भरतोपि मरिष्यति ॥ भरतं च मृतं दृष्ट्वा [७]शत्रुघ्नो नभविष्यति ॥ २६ ॥
पुत्रान्मृतान्समीक्ष्याथ नभविष्यन्ति मातरः ॥ कौसल्या च सुमित्रा च कैकेयी च न संशयः ॥ २७ ॥
कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः ॥ रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम् ॥ २८ ॥
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ॥ पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ॥ २९ ॥
[८]वालिजेन तु दुःखेन पीडिता [९]शोककर्शिता ॥ [१०]पञ्चत्वं च गते राज्ञि ताराऽपि नभविष्यति ॥ ३० ॥
मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च ॥ [११]कुमारोप्यङ्गदः कस्साद्धारयिष्यति जीवितम् ॥ ३१ ॥
भर्तृजेन तु [१२]दुःखेन [१३]ह्यभिभूता वनौकसः ॥ शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ॥ ३२ ॥
सान्त्वेनानुप्रदानेन मानेन च यशस्विना ॥ लालिताः [१४]कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ॥ ३३ ॥
न वनेषु न शैलेषु [१५]न निरोधेषु वा पुनः ॥ क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ॥ ३४ ॥
सपुत्रदाराः सामात्या भर्तृव्यसन[१६]पीडिताः ॥ शैलाग्रेभ्यः पतिष्यन्ति [१७]समेत्य विषमेषु च ॥ ३५ ॥
विषमुद्बन्धनं वाऽपि प्रवेशं ज्वलनस्य वा ॥ उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः ॥ ३६ ॥
घोरमारोदनं मन्ये गते मयि भविष्यति ॥ इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥ ३७ ॥
सोहं नैव गमिष्यामि किष्किन्धां नगरीमितः ॥ [१८]न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ॥ ३८ ॥
मय्यगच्छति चेहस्थे धर्मात्मानौ [१९]महारथौ ॥ आशया तौ धरिष्येते वानराश्च [२०]मनस्विनः ॥ ३९ ॥
हस्तादानो मुखादानो नियतो वृक्षमूलिकः ॥ वानप्रस्थो भविष्यामि [२१]ह्यदृष्ट्वा जनकात्मजाम् ॥ ४० ॥
सागरानूपजे देशे बहुमूलफलोदके ॥ [२२]चितां कृत्वा प्रवेक्ष्यामि [२३]समिद्धमरणीसुतम् ॥ ४१ ॥


माह---ममेदमिति ॥ २१-२२ ॥ निवेद्यमाने दोषः स्यादित्येतदुपपादयति---गत्वेत्यादिना ॥ अप्रियमिति च्छेदः ॥ २३ ॥ परुषं श्रवणकटुकं । दारुणं भयंकरं । क्रूरं उग्रं । तीक्ष्णं असह्यम् । इन्द्रियतापनं इन्द्रियक्षोभकं । सीतानिमित्तं सीताविषयं ॥ २४ ॥ पञ्चत्वगतमानसं मरणे कृतनिश्चयं ॥ २५-३२ ॥

मानेन प्रत्युत्थानादिता ॥ ३३ ॥ निरोधेषु गृह... वृतप्रदेशेषु ॥ ३४-३५ ॥ प्रचरिष्यन्ति करिष्...त्यर्थः । शस्त्रं शस्त्रपतनं ॥ ३६ ॥ आरोदनं आ...न्ताद्रोदनं ॥ ३७-३९ ॥ हस्तादानः हस्तप... भोजी । मुखादानः मुखपतितभोजी । वृक्षमृ... वृक्षमूलवासी ॥ ४० ॥ बहुमूलफलोदक इति ...


कालोचितं किंक्षमं किंवक्तुंयुक्तंभवेदिति भूयोमतिं तद्विषयंपक्षंविचारयन्नभूदितिशेषः ॥ १९ ॥ स० सत्यसंधः ...तिशेषः । यद्वा मनसासीतांसंबोध्यवदति---सतीति । असंधः अनिष्पन्नस्वप्रतिज्ञः । अथवा अनुवादेन सीतायाअनान...णांस्त्यक्ष्यामीतिवादऊह्यः । ततश्च सत्यसन्धइति यथावस्थितमन्वेति ॥ २८ ॥ स० हस्तादानः हस्तेयत्पतितंदैवात् तर...

  1. क.---ट. किंवा.
  2. ङ. झ. ञ. ट. वापिसंगताः. क. च. छ. ज. वामहाबलाः.
  3. ङ. झ. ञ. ट. कि...न्धामनुसंप्राप्तं.
  4. क. ग. घ. च. छ. ज. समनुप्राप्तौ.
  5. ङ. झ. ञ. ट. परुषंवचः.
  6. ङ.---ट. तीक्ष्णंक्रूरमिन...
  7. क. घ. शत्रुघ्नोपिमरिष्यति.
  8. क. च. छ. ज. वालिनोमृतिदुःखेन.
  9. क. ग. दुःखकर्शिता.
  10. ङ. झ. ञ. ट. पञ्चर... मागताराज्ञी. क. च. छ. ज. पञ्चत्वंचगताराज्ञी.
  11. ङ. झ. ञ. ट. प्यङ्गदस्तस्माद्विजहिष्यतिजीवितं. च. छ. ज. प्यङ्गदोबा... स्तस्मात्सनभविष्यति.
  12. घ. शोकेन.
  13. ख.---ङ. झ. ञ. ट. अभिभूताः.
  14. ङ.---ट. कपिनाथेन.
  15. च. छ. ... निरोधेषुचवानराः.
  16. क. च. छ. ज. कर्शिताः.
  17. ङ.---झ. समेषु.
  18. क.---ट. नहि.
  19. ग. महाबलौ.
  20. ङ. झ. ट. तरस्विनः.
  21. ख. ग. ङ.---ट. अदृष्ट्वा.
  22. ङ. झ. ञ. ट. चितिं.
  23. घ. प्रदीप्तं.