पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

सोपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः ॥ [१]विषसाद मुहुर्धीमान्हनुमान्मारुतात्मजः ॥ २३ ॥
उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च ॥ व्यर्थं वीक्ष्यानिलसुतश्चिन्तां [२]पुनरुपागमत् ॥ २४ ॥
अवतीर्य [३]विमानाच्च हनुमान्मारुतात्मजः ॥ चिन्तामुपजगामाथ शोकोपहतचेतनः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वादशः सर्गः ॥ १२ ॥



त्रयोदशः सर्गः ॥ १३ ॥

पुष्पकविमानात्प्राकारंपरिक्रान्तवताहनुमता प्रायस्सर्वत्रान्वेषणेपिसीतायाअदर्शने तत्रानेकहेतूत्प्रेक्षणपूर्वकं रामेतत्वनिवेदनानिवेदनपक्षयोर्महानर्थोत्प्रेक्षणं ॥ १ ॥ तथा सीतानवलोकनशोकेन स्वप्राणविमोक्षणरावणमारणाद्यनेकविकल्पान्परिकल्पयतातेनदैवादशोकवनिकावलोकनं ॥ २ ॥ तथा स्वेनतस्याअनन्वेषितत्वनिर्धारणेन तत्रान्वेषणनिर्धारणपूर्वकं रामादीन्प्रति सकलसुरनिकरान्प्रतिच सप्रणामंस्वान्वेषणस्यसाफल्यसिद्धिप्रार्थनं ॥ ३ ॥

विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः ॥ हनुमान्वेगवानासीद्यथा विद्युद्धनान्तरे ॥ १ ॥
संपरिक्रम्य हनुमान्रावणस्य निवेशनात् ॥ अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ॥ २ ॥
भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम् ॥ न हि पश्यामि वैदेहीं सीतां [४]सर्वाङ्गशोभनाम् ॥ ३ ॥
पल्वलानि तटाकानि सरांसि सरितस्तथा ॥ नद्योनूपवनान्ताश्च दुर्गाश्च धरणीधराः ॥
लोलिता वसुधा सर्वा [५]न तु पश्यामि जानकीम् ॥ ४ ॥
इह संपातिना सीता रावणस्य निवेशने ॥ आख्याता गृध्रराजेन न च [६]पश्यामि तामहम् ॥ ५ ॥
किंनु सीताऽथ वैदेही मैथिली जनकात्मजा ॥ उपतिष्ठेत विवशा [७]रावणं दुष्टचारिणम् ॥ ६ ॥
क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः ॥ बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ॥ ७ ॥


श्लोके ऊढानां नागकन्यानामित्यपुनरुक्तिः ॥ २२-२५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वादशः सर्गः ॥ १२ ॥


 विमानादित्यादि । इदानीं विमानादवतरणोक्तया मध्ये विमानमधिरूढ इत्यवगम्यते । वेगवत्त्वे दृष्टान्तमाह---विद्युदिति ॥ १ ॥ संपरिक्रम्य प्राकारमिति

शेषः । अब्रवीत् स्वयमितिशेषः ॥ २ ॥ लोलि... शोन्विष्टेत्यर्थः ॥ ३ ॥ सरितः क्षुद्रनद्यः । अनूप... जलप्रायवनप्रदेशाः ॥ ४-५ ॥ सीता अयं... वैदेही जन्मभूमिप्रयुक्तातिशयवती । मैथिली ... प्रधानकुलोत्कषर्वती । अथशब्दस्समुच्चये । ... जनकात्मजा दुष्टचारिणं रावणं विवशा ... सती उपतिष्ठत किंनु । नेत्यर्थः ॥ ६ ॥ अथास्या ... हेतूनुत्प्रेक्षते---क्षिप्रमित्यादिना ॥ रामब...


 ति० अवतीर्य विमानएवैतत्सर्वदर्शनमितितत्वं ॥ २५ ॥ इतिद्वादशः सर्गः ॥ १२ ॥

 रामानु० जनकात्मजेत्यनेन 'कर्मणैवहिसंसिद्धिमास्थिताजनकादयः' इतिप्रसिद्धजनकसंबन्धकृतवैशिष्ट्यं । एवं... ष्टादेवीदुष्टचारिणंरावणंउपतिष्ठेतकिंनु मित्रत्वेनप्राप्नुयात्किंनु । नप्राप्नुयादेवेत्यर्थः । "उपाद्देवपूजासंगतिकरणमित्रकरणप... वक्तव्यं' इत्यात्मनेपदं ॥ ६ ॥ तर्ह्यदर्शनंकुतः तत्रहेतूनुत्प्रेक्षते । क्षिप्रमिति । एतेपक्षाः दुःखातिशयात्संपातिवचनवि ... मूलकाः । बिभ्यतःकराद्भ्रष्टेतिशेषः । रामबाणानां । आघातादितिशेषः । शेषेषष्ठीवा । स० यद्यपिसंपातिनालङ्कायांसी... त्यभिधानादेवमा...वुत्प्रेक्षानशक्याकर्तुं । तथापिसंपात्युक्तरीत्याऽन्वेषणेपियतोनदृश्यतेअतस्तद्वचनमेवविचारणीयमितिमति...

  1. ख. घ. ङ. झ. ञ. ट. विषसादमहाबाहुः. ग. विषादमगमद्वीरो. क. च. छ. ज. विषादमगमद्धीम...
  2. ङ.---ट. पुनरुपागतः
  3. क. विमानाग्राद्धनुमान्.
  4. ख. सर्वाङ्गसुन्दरीं.
  5. क.---ङ. झ. ञ. ट. नच.
  6. ङ. झ. ... सादृश्यतेतुकिं.
  7. ङ.---झ. ट. रावणेनहृताबलात्.